00-00 Uḍudāyapradīpa and Uḍudāyapradīpaṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in:
Title:
Dimensions: x cm x 4 folios
Material:
Condition:
Scripts:
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/2520
Remarks:

Reel No. New

Inventory No. New

Title Uḍudāyapradīpa and Uḍudāyapradīpaṭīkā

Remarks

Author Bhairavadatta Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size ?

Binding Hole(s)

Folios 4

Lines per Page 10

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/2520

Manuscript Features

This MS has not been microfilmed yet.

Fols. 13–15 and 21 are available.

The commentary is written above and below of the root text.


Excerpts

«Beginning of the root text»

dharmakarmādhine nārau randhralābhādhipau yadi ||

yoḥ saṃbandhamātreṇa na yogaṃ labhate naraḥ || 22 ||

iti rājayogādhyāyaḥ || ||

aṣṭamaṃ hy āyuṣaḥ sthānam aṣṭamād aṣṭamaṃ ca yat ||

tayor api vyavasthānaṃ mārakasthānam ucyate || 23 || (fol. 13r5–6)


«Beginning of the commentary»

atha rājayogabhaṅgam āha ||

dharmakarmādhīti ||

navamadaśamabhāveśau krameṇāṣtam aikādaśabhāveśau yadi tadā rājayogabhaṅgaḥ | ayam arthaḥ | navamabhāveśo yaḥ sa evāṣṭamabhāveśaś cet tadā rājayogo na syāt. daśamabhāvasvāmī yo grahaḥ sa eva lābhasvāmī yadi tadāpi rājayogo na syāt (fol. 13r1–3


«End of the root text»

saty api svena saṃbandhe na hanti śubhabhuktiṣu ||

hanti saty apy asaṃbaṃdhe mārakaḥ pāpabhuktiṣu || 38 || ||

parasparadaśāyāṃ svabhuktau sūryajabhārgavau ||

vyatyayena viśeṣeṇa pradiśetāṃ śubhāśubham || 39 || (fol. 21v5–6)


«End of the commentary»

tathā ca śaniḥ śukradaśāyāṃ svabhuktau svīyāntarddaśākāle. vyatyayena vaiparītyena. arthāc chukrasyaiva śubham aśubhaṃ vā phalaṃ dadāti. evaṃ śukraḥ śanidaśāyāṃ svāntarddaśākāle śaner eva śubham aśubhaṃ vā phalaṃ dadāti. idam api viśeṣeṇa rūpeṇa na tu sāmānyarūpeṇeti || 39 || || || || || (fol. 21v8–10


«Sub-colophon of the root text»

iti rājayogādhyāyaḥ || || (fol. 13r5–6)


«Sub-colophon of the commentary»

iti śrībhairavadattadaivajñaviracite uḍudāyapradīpodyote rājayogādhyāyaḥ || || (fol. 13r4, 7)


«Colophon of the root»

lost


«Colophon of the commentary»

lost

Microfilm Details

Reel No. New

Date of Filming 00-00-00

Exposures

Used Copy Kathmandu

Type of Film original manuscript

Remarks

Catalogued by RR

Date 05-12-2012

Bibliography