00- 00 Ṣaṭpañcāśikā and Ṣaṭpañcāśikāṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in:
Title:
Dimensions:
Material:
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


(!)This manuscript is preserved in the NAK which has not been microfilmed yet.

Reel No. New

Inventory No. New

Title Ṣaṭpañcāśikā and Ṣaṭpañcāśikāṭīkā

Remarks The commentary is in Nepali language.

Author Pṛthuyaśa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size not measured

Binding Hole(s)

Folios 25

Lines per Page 7–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ṣa. paṃ. and in the lower right-hand margin under the word rāma

Illustrations 10, Zodiacal illustrations on the front cover leaf

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1971

Manuscript Features

This manuscript is preserved in the NAK which has not been microfilmed yet.

Excerpts

«Beginning of the root text:»

praṇipatya raviṃ mūrddhā

varāhamihirātmajena pṛthuyaśasā ||

praśne kṛtārthagahanā-

parārtham udiśya sadya ..śaśā || 1 ||


cyutir vilagnād dhibukāś ca vṛddhir

madhyāt pravāso stamayān nivṛttiḥ ||

vācyaṃ grahaiḥ praśnavilagnakālād

gṛhaṃ praviṣṭo hibuke pravāsī || 2 || (fols. 1v4–5, 2r4–5)


«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

varāhamihīrakā putra baḍhiyā yaśa bhayākā pṛthuyaśa nāu garyākā thiyā. tanaile śirale garikana. sūryako praṇāma garera. praśnaśāstramā yo graṃtha banāiṃcha. kasto yo graṃtha. artha gaṃbhīra bhayāko aru śāstradeṣi artha ṣaicīkana sāra arthale mātrale banyāko hunāle baḍo gaṃbhīra artha bhayāko yo graṃtha. arkākā nimitta. arkāle sodhyā kuro baḍhiyā gari kahi havas bhannā nimitta gariṃchha (fol. 1v1–3, 6–7)


«End of the root text:»

saumye yuto rkaḥ saumyaiḥ

saṃdṛṣṭaś cāṣṭamarkṣasaṃsthaś ca ||

tasmād deśād aṃnyagata(!)

sa vācyaḥ pitā tasya || 55 ||


aṃśakād jñāyate dravyaṃ dreṣkāṇāt taskarāḥ smṛtā ||

rāsibhyaḥ kāladigdeśā vayo jñātiś ca lagnapāt || 56 ||


veyāṃsas(!) teṣāṃ〈ḥ〉 tanapānavānyavrataṣṭitaḥ yauvana ||

ativṛddha iti caṃdabho(!)majñaśuklajivārkkaśaniścarābhāṃ || 57 || (fols. 24r4–5, v4–5, 25v1–2)


«End of the root text:»

sodhiṣeramā. meṣa lagna chha. teskā pani prathamadreṣkāṇa praśna garyo bhanyā. tyo sodhanīyāko cora jo cha. praṣaṭ(!) ho ko lokābhiyāko rātā āyā bhayāko cha bhaṃnu. dośrā dreṣkāṇa cha bhanyā strī ho rātā vastra lagāyākī .. || (fol. 25r5–7)


«Colophon of the root text:»

iti ṣaṭpaṃcāsikāyāṃ saptamo dhyāya śubhaṃ || (fol. 25v2)


«Colophon of the commentary:»

Microfilm Details

Reel No.

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film Original Manuscript

Remarks

Catalogued by RR

Date 12-09-2012

Bibliography