A 410-5 Hitopadeśaprastāvikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 410/5
Title: Jyautiṣasaṅgraha
Dimensions: 19.1 x 7.5 cm x 6 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Newari
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. A 410/5

Inventory No. 24925

Title Hitopadeśaprastāvikā

Remarks

Author

Subject Nīti

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 19.1 x 7.5 cm

Binding Hole(s)

Folios 7

Lines per Page 7

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1696

Manuscript Features

1. There are two prakīrṇṇa folios having following complete transcription about Vikramādityakathā:

«Complete transcription:»

cakāo, tuthina chatuthi dāma thaṅāo biyāo, thva kalāta(2) kāla dhaka rājā kana, thana lājā oyāva, dalakana tvakapu(3)yāo, mandanāoti yanaṃ, || thana vikramādite, mahāka(4)ṣṭa vairāga yāṅāo, chu yāya, bhālapāo, chaguli deśa oṅā(5)o, miśāvastrana tiyāva, strirupana, culyā aṃguli jva(b1)ṅāo, mandanāvatiyāke, ona, thana mandanāvatina dutabo(2)ṅāo, anega latna bila, stina dhāla, bho svāmi ji kha ṅeṅo, thva(3) dāmana śurakṣana, sala nihma ṅyāṅāo, balahnisa jvaṅāo thva(4) jhyālakosa vāyo, ji jhyālana kvabvāṅa vaya dhāla, lājā li(5)hā vao, thana śulakṣana sala gayāo, lātrisa jhyāla kosa cona(exp. 7t1-b5)


2. There is a folio describing about nakṣatramālā :

❖ kṛ || a i u e || ❖ ma || ma mi mū me || ❖ a || na ni nu ne || ❖ dha || ga gvi gu dha || ...... (exp. 8t1)

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||


siddhisādhya satām astu prasādārttasya rjjate(!) |

jāhnavīpheṇare(2)kheva, ya muddhi śaśīne kalā ||


samasta lokayāta upakāla nimirttina | śrīviṣṇu(3)sammānāma paṃḍitana, nīstiśāstrayā, sāla jukva saṃgraha yāṅatayā khaṃ, bālakapa(4)ni bodha nimirttina, bhāṣāṇa hlāsyaṃ tayā || śāstrayā, ādisaṃ samasta vighna moca(5)keyāta, maṃgalācaraṇa dhakaṃ, parameśvarayātaṃ, namaskāra yāṅāva, śrīmahādevayā(6) praśādana, satpātra paṇḍitapanisana yāṅā kāryyasa siddhi juyamāla dhakaṃ, vi(7)ṣṇuśarmmāna, āśīrvvāda biyā, gonaṣu mahādevayā, jaṭāmukutasa, jā⟪ ⟫hnavi(b1)gaṃgāyā, phena lekhā coṅatheṃ, candramāyā kalā kiraṇa coṃgva, thathiṃgva mahādeva(2)yā prasannana, nirvvighna thajure dhakaṃ, āśīṣā biva, thva śirokayā artha juraṃ || 1 || (exp. 3t1-b2)


End

yan nave bhājane lagne, saskālo nāne(3)thā bhavet |

kathācchalena bālānāṃ, nitis tad iha kathyate ||


bārakavelasa yāṭā, abhyā(4)sa, sadāṅa lumaṃṅāva conayiva, bālakayātā mālako nisti jena hlāya, kevala mucā(5)to juko bālaka dhāya makhu, teva mateva pāpa, puṇya masevahmaṃ bālaka dhāya || e || (6)


mitralābhaḥ suhṛdbhedo, vigrahaḥ sandhir eva ca |

paṃcatantrārt tathā nesmād granthād ākṛṣya(7) likhyate ||


mitralābha, mitrasambandha dayake suhṛdbheda, mitra thethe bhiṅa coṅa, mayaya(exp. 6:2-7)


Colophon

Microfilm Details

Reel No. A 410/5

Date of Filming 26-07-72

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 17-08-2011

Bibliography