A 430-13 Ṣaṭpañcāśikāṭīkābhāṣāsahita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 430/13
Title: Ṣaṭpañcāśikā
Dimensions: 29 x 12.2 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4081
Remarks:


Reel No. A 430/13

Inventory No. 63828

Title Ṣaṭpañcāśikāṭīkābhāṣāsahita

Remarks

Author Pṛthuyaśas (Son of Varāhamihira)

Subject Jyotiṣa

Language Sanskrit, Newari

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.0 x 12.2 cm

Binding Hole(s)

Folios 18

Lines per Page 9

Foliation figures in the lower right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4081

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāyaḥ(!) || ||


atha ṣaṭpaṃcāsiślokati(!)kābhāṣāsahita(!) likhyateḥ || ||


prāṇipatya raviṃ murddhnā (2)


varāhamihirātmajena pṛthuryaśasā ||


praṣne kṛtārthagrahaṇā


parām uddiśya śa(!)dyasasā || ||


asya ṭikā ||


varāhami(3)hirātmajena, evaṃ ṣaṭpaṃcāsiṭikā praśne pṛcchāyāṃ kṛtā || (fol. 1v1-3)



«Middle:»


nāga(5)cchati paracakraṃ


yadārkkacaṃdrau caturthabhavanasthau ||


gurubudhaśukrahibuke yadā


ṭa(!)dā śi(!)ghram āyāti || || (6)


asya ṭīkā ||


nāgaccheti parettyādi, arkkacaṃdrau yadā lagne pṛcchāḥ


caturthabhavanasthau bhavattedā(!) paracakraṃ (7) nāgacchati ||


budhaguruśukraḥ pādā caturtho(!) sthāne tadā paracakra śighram āyāti || ||


asya bhāṣā ||


pra(8)śnalagnayākena caturthasa, āditya caṃdra vanasā, śatru maoyiva siya ||


budha jīva, śukra, caturtha(9)sa vanasā, satru vava siya || 18 || ||



End

asya bhāṣā ||


praśnalagnasa, ādityādi graha vanasāṃ, rūpa soya, praśnalagnasa subhagraha vanasā(4) śubha soya || caṃdrana bhigo soya ||


praśnalagnayākena, tṛtiyasa vanasā, bhrātā, paṃcama, putra, caturtha mā(5)tā, tātalakeheyakena, ṣaṣṭamasa, satrukāke || 51 ||


bhāryyā saptamasthai,(!) navamai(!)


dharmmaśritā guru(6)r daśamai(!) ||


svāṃśapatimitraśatruṣu,


tathaiva vācyāṃ(!) valayuteṣuḥ || ||


asya ṭīkā ||


bhāryātyādi,(!) saptama(7)sthai(!) bhāryā navamai dharmmaciṃtāḥ daśamasthai guru ||


kvasati || (!)


svaki(!)yāṃśāṃśo


navamo bhāgaḥ svasyapatti(!) || (8)


pṛcchālagna(!) tatkāliya(!) navāṃśa(!)


uditas tasya patir yyadā sthito bhavati ||



tadā sva ātmānaṃ ciṃntyaḥ a(9)tha svāṃsapatimitrayuktalagne sthitas tadā mitraciṃtā ||


atha svāṃśapateḥ śatrudā śatruciṃtā ityā(10)di ||


tathaiva yadā vihitena va(ra)lagnayuteṣv eva vvīryavastuvidhākārye vācyaṃ ||


atha pravāsiciṃtājñānaṃ || (fol. 18v6-10)


« Sub-Colophon:»


iti ṣāṭpaṃcāśikāsaṃkṣepahorādhyā(4)ya(!) prathamaḥ || 1 || (fol. 4v3-4)


iti gamāgamodhyāyaḥ || (fol. 9v8) 2 ||


iti jayaparājayanāma tṛtiyadhyāḥ || 3 || (fol. 11v3)


iti śubhāśubhajñānādhyāyaś caturtha(!) || 4 || || (fol. 13v3)


Colophon

Microfilm Details

Reel No. A 430/13

Date of Filming 10-06-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 26-08-2011

Bibliography