A 0443-12 Gaṇeśapūjāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 0443/12
Title: Gaṇeśapūjāpaddhati
Dimensions: 32 x 9.6 cm x 19 folios
Material: paper
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1372
Remarks:


Reel No. A 0443-12

Inventory No. 21620

Title Gaṇeśapūjāpaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 × 9.6

Binding Hole(s)

Folios 19

Lines per Page 7

Foliation figures in the top of the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1372

Manuscript Features

Excerpts

«Beginning»

❖ oṃ namaḥ śṛīśrīśrī mahāgaṇeśāye namaḥ ||

śrīgurupādukābhyāṃ namaḥ || ||

jajamāna puṣpabhājana (2) || adyādi || vākya || śrīsamvattā || brahmāṇī || syāmāraktā || utphallāṃ || gauraṃtrikṣa || siddhi(3)r astu || yathāvānetyādi || || tritatvana nosiye || guru namaskāra ||


5 akhaṇḍa maṇḍalākālaṃ || nyā(4)sa glūṁ astrāya phaṭ || 4 || glūṁ kaniṣṭhābhyā namaḥ || glūṁ anāmi anāmikābhyāṃ 〈〈nama〉〉 svāhā || glūṁ madhyemā(5)bhyāṃ voṣaṭ || glūṁ tarjjanībhyāṃ hūṁ || glūṁ aṅguṣṭhābhyāṃ vaṣaṭ || glūṁ astrāya phaṭ || glūṁ hṛdayāya namaḥ || glūṁ (6) śirase svāhā || glūṁ śikhāyai voṣat || glūṁ kavacāya hūṁ || glūṁ netratrayāya vaṣat || glūṁ astrāya phaṭ || (7) iti karāṅganyāsa || || (fol. 1v1–7)

«End»

mohanī kāya devaske chā(4)ya || dakṣiṇā yāya || bācana taya || svāna kokāyāva koṭorasa taya || thamaṃ chuya svatmāsirvvāda ||

aiṁ 5 (5) ambe pugataṃ padaṃ bhagavatī caitanya rūpātmikā jñānecchā vahulā tathā harīharau brahmāmarīcitrayaṃ (6) ||

bhāsvad bhairava paṃcakaṃ tadanu ca śrī yoginī paṃcakaṃ candrārkkā ca marīci ṣaṭkam amalaṃ māṃ pātu nityaṃ (7) kujā ||

yajamāna ādina mālakostā svāna biya || bācana laṃkha kāyāva taya || mohanī taya || (19r1) || || laṃkhana hāya || ūkāraṃ vāvije || ceta || śrīkhaṇḍa || sidhara || vīreśvari mahāvīra || mohanī || trailo(2)kya mohanī || || svāna taya || gauraṃtṛkṣa || svāna mālakostā biya || || astra mantrana bali thvaya || nośi(3)ya || || bali bhokaruya || || sākṣi thāya || (fols. 18v3–19r3)

«Colophon»

iti śrīśrīśrī gaṇeśapūjāpaddhati samāptaḥ || || śubhaṃ (fol. 19r3)

Microfilm Details

Reel No. A 0443-12

Date of Filming 13-11-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 31-10-2013

Bibliography