A 0922-09-A 0923-01 Svayambhūpurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 922/9-A 923/1
Title: Svayambhūpurāṇa
Dimensions: 38.0 x 8.7 cm x 217 folios
Material: paper
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: 5-34
Remarks:



Reel No. A 922/9-A 923/1

Inventory No. 74530

Title Svayambhūpurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit



Manuscript Details

Script newari

Material paper

State complete

Size 38.0 x 8.7 cm

Binding Hole(s)

Folios 217

Lines per Page 6

Foliation figures in middle right-hand margins of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5-34

Manuscript Features

Excerpts

«Beginning»


❖ oṃ namaḥ śrīsambhave jyoti(ru)pāya ||

oṃ namo buddhāya dharmmāya saṃgharupāvai namaḥ ||

svayaṃbhuve viyachāntabhānave dharmmadhātave ||

bhavārṇṇavasamuttārakā(2)ruṇyāgāramurttaye ||

jagadāhlādarupāya namastu sambhuve sadā ||

astināstisvarupāya jñānarupasvarupiṇe ||

śuṇyarupasvarupāya nānārupāyate namaḥ (3)

brahmendrādigaṇaird devai dānavaiṣ phaṇibhis tathā ||

vidyādharai rākṣasaiś ca yakṣaiḥ kinnarai mānavaiḥ ||

munibhir bhikṣubhikṣuṇī rājaṇai vaiśajais tathā ||

śudrādibhir jjanai (4) sarvevanditāya ca sarvvadā || (fol. 1v1-3)



«End»


pratidine pratimāse prativarṣe mudā sadā || (1)

tat purāṇaṃ pratiśrutvā śrīsvayaṃbhove pujitaṃ ||

pṛthau sumaṃgalavare śubhapuyukte ||

svargge pi uṣṇiṣapade suralokaśreṣṭe ||

śaṃbhoḥ purāṇamahitāṃ praśrutā janāyat ||

saṃtiṣṭate (2) buddhaguṇe suguṇena bhuṣe || (fol. 116v6-117r2)



«Sub-Colophon»

iti śrīmatibṛhatasvayaṃbhūpurāne śrīdharmmadhātukālīhradasamutpannakathāyāṃ prathamodhyāyaḥ || 1 || || (fol. 20v6)

iti śrīmatribṛhatsvayaṃbhūpurāṇe gośṛṃgaparvvate svayabhucaityabhaṭṭārakodeśe pujā(fol. 37v6)phalavarṇṇanonāma dvitīyo'dhyāyaḥ

|| ۞|| ||


iti śrīmatibṛhatsvayaṃbhūpurāṇe svayaṃbhūtpattikathāyāṃ, tṛtīyodhyāyaḥ || || 4 || || || (fol. 83r6)

iti śrīmatibṛhatsvayaṃbhūpurāṇe śrīsvayabhūtpattikathāyāṃ vītarāgatīrtharāṣṭrapravarttanonāma || || (fol. 108v5) caturtho'dhyāyaḥ

|| 4 || ۞ ||

iti śrīmatibṛhatsaṃbhupurāṇe śrīgośṛṃgaparvvate svayabhūcaityebhaṭṭā(fol. 134v3)rakodeśetīrthopatīrthapīthopapīthanirūpaṇānāṃ

paṃcamo'dhyāyaḥ || || 0 || || śubhe

iti śrīmatiśrībṛhaśeṃbhūpurā(fol. 159v4)ṇe śṛgoṇṭhagaparvvate svayaṃbhucaityabhaṭṭārakoddeśe dharmmadhātu vāgīśvara

pravarttanānāmaṣṭamodhyāya || 0 || śubhaṃ bhuyādy atra pustakaṃ varttate ||

iti śrīmatibṛhatśebhūpurāṇe gośṛ(fol. 184v6)gaparvvate dhammadhātuvāgeśvaraguptodhyāyaḥ saptamaḥ || 0 || ||


«Colophon»


iti śrīsvayaṃbhucaitrabhaṭṭārakoddeśe mahāprabhāvavarṇṇanonām oṣṭatodhyāyaḥ parisamāpta || ||

cedaṃ paurāṇaṃ maṃgalākālodhyāyakaṃ || (3) ||

śrīsvayaṃbhoḥ purāṇaṃ maṃjuśriyā kṛtam iti || ۞|| (fol. 217r1-3)

Microfilm Details

Reel No. A 922/9-A 923/1

Date of Filming 02-08-1984

Exposures 217

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 28-04-2014

Bibliography