A 1-1 Abdaprabodha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1/1
Title: Abdaprabodha
Dimensions: 30.5 x 5 cm x 81 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 479
Acc No.: NAK 5/708
Remarks: = A 3/1

Inventory No. 4835

Reel No A 1/1 = A 3/1

Title Abdaprabodha

Author Dāmodara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged

Size 30 x 5 cm

Binding Hole one in the centre-left

Folios 80

Lines per Folio 6

Foliation letters in the left and figures in the right margin of the verso

Scribe Jayasīhamalla

Date of Copying NS 479 Karttikakṛṣṇa 5

Place of Copying Hnolavihāra, Lalitapattana

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-708

Used for edition no

Manuscript Features

There are two extra folios with table of contents in the beginning. First five folios of one another MS of the same text and other five miscellaneous folios are also found at the end.

Excerpts

Beginning

namaḥ sarvajñāya ||

sarvajñam advayam anādim anantam īśaṃ

mūrddhnābhivandya vadanair vividhair munīnāṃ |

abdaprabodham udayajñamudāṃ nidānaṃ

dāmodaro vya ++ .. .. .. .. kṣamadhvaṃ |

karavadanasadṛśam akhilaṃ likhitam iva matau nipikṣam(!) iva hṛdaye |

sacarācaran tribhuvanaṃ yasya sa jī+++ rahi mihiram adbhiḥ || (fol. 1v)

Sub-Colophons

iti sankrānticintā || (fol. 24r)

śuddhicintā || (fol. 24v)

bālabandhaḥ || (fol. 25r)

garbhādhānavidhiḥ || (fol. 26r)

riṣṭacintā(!) || (fol. 33v)

iti jātakavidhiḥ || (fol. 39r)

annaprāśanavidhiḥ || (fol. 41r)

navānnabhakṣaṇavidhiḥ || (fol. 41v)

iti cūḍākaraṇam || (fol. 43r)

iti vidyārambhaḥ || (fol. 44r)

iti vratabandhaḥ || (fol. 48v)

iti vivāhavarṣaśuddhiḥ || (fol. 50v)

māsādicintā || (fol. 54r)

iti vivāhavidhiḥ || (fol. 58v)

iti pratiśukrādicintā || (fol. 60v)

yātrāyān nakṣatrādicintā || (fol. 63v)

yātrāyān lagnādicintā || (fol. 66r)

prasthānavidhiḥ || (fol. 68r)

vāstuvidyā || (fol. 72r)

gṛhapraveśaḥ || (fol. 73r)

iti pratiṣṭhāvidhiḥ || (fol. 75r)

bhaiṣajyabhakṣaṇam || (fol. 76r)

gocālanādividhiḥ || (fol. 76v)

End

puṣyahastottarāṣāḍhā pūrvvāṣāḍhā ca rohiṇī |

ṛkṣāṇy etāni viprasya praśastāny atha rājani ||

punarvvasu tathācitrā dhaniṣṭhā śravaṇānvitā |

vaiśyas tu revatī bhadrā sārddham uttarayāśvinī ||

śūdrasya tu maghā śreṣṭhā svātipūrvvā ca phalguṇī |

etāny ṛṣya (!) viśeṣeṇā dṛśyante pārameśvare |

somaśambhupratiṣṭhā ‥ ‥ ‥ ‥ || ۞ || (fol. 79v)

Colophon

śrīśrībhojadevanṛpasarvvasārasaṅgraha bhojadeva nāma pustakam idaṃ samāptaḥ||

udakānalacorebhyo etc.

samvat 479 kārttikakṛṣṇāpañcamīparaṣaṣṭhamyān tithau || puṣyanakṣatre || brahmayoge || budhavāsare || śubhalagne samāptam iti || śubham astu sarvvajagatām || likhita śrīlalitapattane śrīmānīgalottaravihāre śrīhnolavihāre kuṭumbajapradhāṅgamahāpātraśrījayasīhamallavarmmaṇaiḥ svaparārthahetunā || bodhisatvamahāsatvaśrīśrīśrībugmāryāvalokeśvarasannidhāne svahastena likhitaṃ || pustakañ ca śrījayasīhamallavarmmaṇasya || ❁|| (80r)

Microfilm Details

Reel No. A 1/1

Date of Filming 24-08-70

Exposures 84

Used Copy Berlin

Type of Film negative

Remarks Two exposures covering 38v-40r are not readable in this microfilm; retake on Reel No. 3/1

Catalogued by DA

Date 2002

Proofread by AM

Date 09-11-2004

Bibliography