A 1-3 Mahābhārata, Virāṭaparvan

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1/3
Title: Mahābhārata, Virāṭaparvan
Dimensions: 69 x 35 cm x 161 folios
Material: paper?
Condition: complete
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date: LS 433
Acc No.: NAK 5/341
Remarks: = A 3/2

Reel No. A 1-3

Inventory No. 122187

Title Mahābhārata Virāṭaparvan

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 35 x 6.9 cm

Binding Hole 1 in the centre-left

Folios 161

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Jayadeva and Hariśarman

Date of Copying LS 433 vaiśākhaśukla 2 śukra

Place of Copying Kaṅkadharagrāma

Place of Deposit NAK

Accession No. 5-341

Manuscript Features

some folios are broken, either two of 4–6 folios are missing .

Excerpts

Beginning

oṃ namaḥ śivāya ||
nārāyaṇan namaskṛtya narañ caiva narottamam |
devῑṃ sarasutῑñ caiva tato jayam vadῑrayet ||
janamejaya uvāca ||
kathaṃ virāṭananagare mama pūrvva pitāmahāḥ |
ajñātavāsam ukhitaa dvaryyodhanabhayārdditāḥ || (fol. 1v)

Sub-colophons

iti mahābhārate virāṭaparvvaṇi prathamodhyāyaḥ || (fol. 3r)
iti mahābhārate virāṭaparvvaṇi tṛtῑyodhyāyaḥ || (fol. 7v)
iti mahābhārate daumyaparvvaṇi śikṣā || (fol. 11r)
iti mahābhārate virāṭaparvvaṇi astranidhānan nāma || (fol. 14r)
iti mahābhārate virāṭaparvvaṇi yudhiṣṭhirapraveśaḥ || (fol. 19r)
iti mahābhārate virāṭaparvvaṇi bhῑmasenapraveśaḥ || (fol. 2ov)
iti mahābhārate virāṭaparvvaṇi draupadῑpraveśaḥ || (fol. 23r)
iti mahābhārate virāṭaparvvaṇi sahadevapraveśaḥ || (fol. 24v)
iti mahābhārate virāṭaparvvaṇi arjjunapraveśaḥ || (fol. 26r)
iti mahābhārate virāṭaparvvaṇi mallayuddham || (fol. 30r)
iti mahābhārate virāṭaparvvaṇi pratyādaśodhyāyaḥ || (fol. 34r)
iti mahābhārate virāṭaparvvaṇi || (fol. 35v)
iti mahābhārate virāṭaparvvaṇi || (fol. 39r)
iti mahābhārate virāṭaparvvaṇi || (fol. 40v)
iti mahābhārate virāṭaparvvaṇi || (fol. 43r)
iti mahābhārate virāṭaparvvaṇi || (fol. 46r)
iti mahābhārate virāṭaparvvaṇi || (fol. 48r)
iti mahābhārate virāṭaparvvaṇi || (fol. 51v)
iti mahābhārate virāṭaparvvaṇi kῑcakavadhaḥ || (fol. 58v)
iti mahābhārate virāṭaparvvaṇi kῑcakavadhaḥ || (fol. 61r)
iti mahābhārate virāṭaparvvaṇi || (fol. 63r)
iti mahābhārate virāṭaparvvaṇi cārapratyācāre || (fol. 64v)
iti mahābhārate virāṭaparvvaṇi cārapratyācāre || (fol. 65v)
iti mahābhārate virāṭaparvvaṇi droṇavākyaṃ || (fol. 66v)
iti mahābhārate virāṭaparvvaṇi bhῑṣmavākyaṃ || (fol. 68v)
iti mahābhārate virāṭaparvvaṇi kṛpavākyaṃ || (fol. 69v)
iti mahābhārate virāṭaparvvaṇi suśarmmāvākyaṃ || (fol. 71v)
iti mahābhārate virāṭaparvvaṇi niryyānaṃ || (fol. 73v)
iti mahābhārate virāṭaparvvaṇi || (fol. 75v)
iti mahābhārate virāṭaparvvaṇi dakṣiṇagograhe || (fol. 81r)
iti mahābhārate virāṭaparvvaṇi uttaragograhe || (fol. 82v)
iti mahābhārate virāṭaparvvaṇi uttaragograhe || (fol. 84r)
iti mahābhārate virāṭaparvvaṇi uttaragograhe || (fol. 86v)
iti mahābhārate virāṭaparvvaṇi uttaragograhe uttarabhaṅgo nāma || (fol. 90r)
iti mahābhārate virāṭaparvvaṇi astrasandaśanan nāma || (fol. 92r)
iti mahābhārate virāṭaparvvaṇi uttaragograhe || (fol. 93r)
iti mahābhārate virāṭaparvvaṇi || (fol. 94r)
iti mahābhārate virāṭaparvvaṇi āyudhavarṇṇanan nāma || (fol. 96r)
iti mahābhārate virāṭaparvvaṇi arjjunadaśanaṃ nāma || (fol. 98r)
iti mahābhārate virāṭaparvvaṇi uttaragograhe arjjunavākyaṃ nāma || (fol. 101r)
iti mahābhārate virāṭaparvvaṇi duryodhanavākyan nāma || (fol. 105v)
iti mahābhārate virāṭaparvvaṇi gograhe karṇṇavākyaṃ nāma || (fol. 107r)
iti mahābhārate virāṭaparvvaṇi kṛpavākyam || (fol. 109r)
iti mahābhārate virāṭaparvvaṇi gograhe || (fol. 112r)
iti mahābhārate virāṭaparvvaṇi gograhe || (fol. 115r)
iti mahābhārate virāṭaparvvaṇi gograhe karṇṇabhaṅgaḥ || (fol. 118r)
iti mahābhārate virāṭaparvvaṇi uttaragograhe kṛpapraśaṃsā || (fol. 119v)
iti mahābhārate virāṭaparvvaṇi (uttaragograhe?) kṛpabhaṅgaḥ || (fol. 124r)
iti mahābhārate virāṭaparvvaṇi droṇāpadhānaṃ || (fol. 132r)
iti mahābhārate virāṭaparvvaṇi gograhe || (fol. 130v)
iti mahābhārate virāṭaparvvaṇi gograhe || (fol. 132r)
iti mahābhārate virāṭaparvvaṇi gograhe || (fol. 135r)
iti mahābhārate virāṭaparvvaṇi gograhe || (fol. 136v)
mahābhārate virāṭaparvvaṇi gograhe || (fol. 137v)
iti mahābhārate virāṭaparvvaṇi || (fol. 140v)
iti mahābhārate virāṭaparvvaṇi duryodhanāṅgaṇigrāma (!) || (fol. 142r)
iti mahābhārate virāṭaparvvaṇi uttaragograhaḥ samāptaḥ || (fol. 144v)
iti śrῑmahābhārate virāṭaparvvaṇi vijayodyāpavarthaprastāpamanaṃ(!) nāma || (fol. 146v)
iti śrῑmahābhārate virāṭaparvvaṇi yudhiṣṭhiraprahananaṃ nāma || (fol. 150v)
iti śrῑmahābhārate virāṭaparvvaṇi || (fol. 153r)
iti śrῑmahābhārate virāṭaparvvaṇi || (fol. 155r)

End

kṛte vivāhe tu tadā dharmmaputro yudhiṣṭhiraḥ |
brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ |
gosahasrāṇI ratnāni vastrāṇI vividhāni ca |
bhūṣaṇāni ca mukhyāni pānāni śayanāni ca |
bhojanāni ca divyāni dravyāni vividhāni ca |
tan mahotsavasaṃkāśaṃ tuṣṭuvus te janākulaṃ |
nagaraṃ matsyarājasya śuśubhe bharatarṣabha ||
iti śrῑmahābhārate śatasāhasryāṃ vaiyāsikyāṃ virāṭaparvvaṇi samāptam ||    || (fol. 160r)

vaiśampāyana uvāca ||
ya idaṃ śṛṇuyād bhaktyā viprāṇāṃ paṭhatāṃ śuciḥ |
ajñātavāsaṃ pārthānāṃ gūḍhakarmmāṇI kurvvatāṃ | etc. (fol. 160r)

kurukṣetre ca yat proktaṃ gaṅgāsāgarasaṅgame |
śrāddhaṃ kṛtaṃ pitṝṇān tu phalam āpnoti mānavaḥ |
ity uktvā bhagavān kṛṣṇaḥ pūjitas tair nnarādhipaiḥ |
babhūva tūṣṇῑṃ te sarvve jagmuś caivāyathāgatam ||    || (fols. 160v–161r)

Colophon

gatalakṣmaṇasenadevῑyatrayastriṃśadadhikaśatacatuṣṭayābde madhau site dale
dvitῑyāyāṃ śukre kaṅkadharagrāme śrῑjayadevaśrῑhariśarmmaśarmmabhyāṃ militvā likhitam idaṃ virāṭaparvvapustakam iti || yathādṛṣṭaṃ tathā likhitam iti ||    ||    ||    || pustakalikhanapariśramavettā vidvajjano nānyaḥ |

sāgaralaṃghanakhedaṃ hanūmān ekaḥ paraṃ veda ||
namo nārāyaṇāya ||    ||
vedān uddharate jagaṃ nivahate bhūgolam udvbibhrate
daityaṃ dārayate baliṃ chalayate kṣatrachayaṃ kurvvate |
paulastyaṃ jayate halaṃ kalayate kāruṇyam ātanvate
mlecchān mūrchayate daśākṛtikṛte kṛṣṇāya tubhyaṃ namaḥ ||
sā te bhavatu suprῑtā devῑ śikharavāsinῑ |
ugreṇa tapasā labdho yayā paśupatiṣ patiḥ || (fol. 161r)

Microfilm Details

Reel No. A 1/3

Date of Filming 24-08-70

Exposures 170

Used Copy Berlin

Type of Film negative

Remarks = A 3/2

Catalogued by DA

Date 01-10-2004