A 10-5(2) Umāmaheśvarasaṃvāda

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 10/5
Title: Umāmaheśvarasaṃvāda
Dimensions: 55 x 5.5 cm x 74 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/1261
Remarks:

Reel No. A 10-5

Inventory No. 89214

Title Umāmaheśvarasaṃvāda

Remarks This is one section of the Śivadharmamahāśāstra.

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged at margins

Size 55 x 5.5 cm

Binding Hole 2

Folios 28 (119–146)

Lines per Folio 5

Foliation letters in the left and figures in the right margins of verso

Place of Deposit NAK

Accession No. 1-1261

Used for edition no

Manuscript Features

The Vṛṣasārasaṃgraha and Umāmaheśvarasaṃvāda, two sections of the Śivadharmamahāśāstra, appear to have been once part of one single MS. The recto side of the first folio of the Vṛṣasārasaṃgraha bears the concluding part of the Śivopanoṣad. These two sections probably were seperated and treated as separate MSS, once other sections were lost. There are eight folios of the Śivadharmottara section, from some other MS, in the same bundle.

Excerpts

Beginning

[oṃ] (na)maḥ śivāya ||

parvateṣu śubhe ramye himavante mahīdhare |

oṣadhībhir abhicchinne nānādrumasamāku〇le ||

devagandharvacarite siddhacāraṇasevite |

nānāvihaṅgasaṃghuṣṭe siṃhaśārdūlanādite ||

divyasūtrasamākīrṇṇe maṇividruma〇śobhite |

yatraḥ(!) prabhavate gaṅgā śītatoyā mahānadī ||

yatra śṛṅgāni dṛśyante rūpya<ref name="ftn1">Cut in microfilm</ref>

śobhamānāni dṛśyante yojaneṣu bahūṣv api ||

yatra devāni vasati tryambakas saṃśitavrataḥ |

umayā sa〇hito devo brahmaṇyo brahmaṇa priyaḥ || (fol. 119v1–2)

End

navame kalkirājas tu mlecchānām antakārakaḥ |

daśame matsyarūpeṇa aṣṭapādopalabdhakaḥ |〇

brāhmaṇā⟪o⟫ nāvamantavyās trailokyasthitihetavaḥ ||

taiḥ pūjitais surā sarve pūjitās tu na saṃśayaḥ |

viṣṇor api prabhutvena śā〇pānugrahakārakāḥ ||

taiś ca tuṣṭair bhavet svargo narakas tadviparyayāt |

tasmāt tu brāhmaṇā mūlā<ref name="ftn2">Cut in microfilm</ref> raṇādiṣu ||

jñānamūlāḥ kriyāḥ sarvā phalamūlābhiyojitāḥ |

etat te kathitan devi kim anyac chrotum icchasīti || ○ || (fol. 146v3–4)

Colophon

-

Microfilm Details

Reel No. A10/5

Date of Filming 29

Used Copy Berlin

Type of Film negative

Remarks Microfilm is defective, cut in right side.

Catalogued by DA

Date 08-11-2004


<references/>