A 10-6 Viṣṇudharma

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 10/6
Title: Viṣṇudharma
Dimensions: 57.5 x 5 cm x 160 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/344
Remarks: I (b-cover

Reel No. A 10-6

Inventory No. 87430

Title Viṣṇudharma

Subject Purāṇa

Language Sanskrit

Reference Grünendal 1983: 16-17

Manuscript Details

Script Newari

Material palm-leaf

State damaged by worms

Size 57.5 x 5 cm

Binding Hole 2

Folios 160

Lines per Folio 5

Foliation characters in left and numerals in right margins of verso

Illustrations two on book covers

Place of Deposit NAK

Accession No. 5-344

Used for edition yes; Grünendal MS N8

Manuscript Features

There are wooden book covers with daśāvatāra miniatures.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

nārāyaṇan namaskṛtya naraś(!) caiva narottama |

devīsarasvatīś(!) caiva tato jayam udīrayet |

dvaipāyanoṣṭhamukhanisṛtam … abhiṣecanen(!) |

kṛtābhiṣeka(!) tanaya(!) rājñaḥ pārikṣitasya i(!)

ṭaṣṭam(!) abhyāyayuḥ prītyā śaunakādyā maharṣayaḥ |

tān āgatāṃ sa rājarṣiḥ〇 pādyārghyādibhir arcitān |

sukhopaviṣṭādiśrānta(!) kṛtasaṃpraśnasankathān ||

tatkathābhiḥ kṛtāhlādāḥ pra〇ṇipatya kṛtāṃjaliḥ |

śatāniko tha prapaccha nārāyaṇakathāṃ parāṃ || (fol. 1v1–2)

End

sarvā bādhā tathā pāpam akhilaṃ mattajeśvaraḥ(!) |

viṣṇudharmmāvyayo hanti saṃsmṛtāḥ paṭhitāḥ śrutāḥ |

etat te sarvam ākhyātaṃ rahasyaṃ paramā(!) hareḥ |

nātaṣ parataraṃ kiñ chrivyaṃ(!) śrutisukhāvaham |

atroktavidhiyuktasya puruṣasya vipaścitaḥ |

na durllabhan naravyāghra paramaṃ brahma śāśvatam itiḥ(!) || ❁ || (fol. 160r2–3)

Colophon

iti viṣṇudharmeṣu śāstramāhātmyam parāmṛtat(!) dharmottamaṃ ❁ || oṃ namo ṇārāyaṇāya namaḥ | viṣṇudharmeṣv amī vṛttāntāḥ || ❁ || kriyāyogapravṛttiḥ || acyutāmbarīṣasamvādaḥ || ❁ || śukaprasarasamvādaḥ || śugati (fol. 160v3)

Microfilm Details

Reel No. A10/6

Exposures 164

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 02-09-2004

Bibliography

  • Shastri 1915:312
  • Gruenendahl 1983:14