A 100-6 Śāṇḍilyagītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 100/6
Title: Śāṇḍilyagītā
Dimensions: 24 x 11 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/3819
Remarks: subject uncertain;


Reel No. A 100/6

Inventory No. 60746

Title Śāṇḍilyagītā

Remarks assigned to vāyupurāṇa

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State incomplete

Size 24.3 x 10.5 cm

Binding Hole(s)

Folios 26

Lines per Page 9

Foliation figures in both margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3819

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ ||


brahmovāca ||


tataḥ saṃbhūpate sarve piśācāḥ pāpakarmiṇaḥ ||

ātmavācyam anudhyaivaṃ praṇamya śirasā munim || 1 ||


tuṣṭuvur vividhai stotraiḥ saṃtosātteḥ muhurmuhuḥ ||

namaste muni śārdūla namaste karuṇānidheḥ || 2 ||


mahāpātaka tāpaṃkaḥ śoṣeṇe tatvako vidaḥ || 2(!) ||

asmat pramodāghri niśākarāya namostu śokāvdhi(!) karīra janmane ||

(namostute) dhvānta divākarāya bhūti vibhūtidāya || 3 || (fol. 1v1-5)


«End»


ahaṃkāraṃ mahat tatve tad avyakte mahāmatiḥ ||

tatvābhimānino devā stathā samyojya vai kramāt || 82 ||


tata daṃtasya hariṇā sākaṃ viṣṇu puraḥ sarāḥ ||

nirgatya brahmaraṃdhreṇa yāṃti viṣṇo paraṃ padaṃ || 83 |

etanmārga trayaṃ jñātvā mucyate sarva kilviṣaiḥ ||

svānuṣṭānavato nṛṇāṃ muktiḥ karatale sthitā ||

satāṃ ca mukti sulabhā durlabhā hyakṛtātmanām || 84 || (fol. 26r8-9&26v1-3)


«Colophon»

śāṃḍilya gītāyāṃ paṃcamodhyāyaḥ ||


iti śrī vāyupurāṇe māghamāhātmye śāṇḍilya gītā ||


śubhaṃ bhavatu || graṃthasaṃkhyā | 400 || (fol. 26v3-4)


Microfilm Details

Reel No. A 100/6

Date of Filming

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 09-07-2014

Bibliography