A 100-7 (Śaṅkarabhāṣya)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 100/7
Title: [Śaṅkarabhāṣya]
Dimensions: 25 x 11 cm x 69 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/7515
Remarks: +A 902/6=s


Reel No. A 100/7

Inventory No. 60957

Title Śāṃkarabhāṣyavyākhyā

Remarks

Author Vācaspati Miśra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State incomplete

Size x cm

Binding Hole(s)

Folios 69

Lines per Page 9–10

Foliation numbers in both margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5–7515

Manuscript Features

Excerpts

«Beginning»

śrī ❖ dakṣIṇāmūrttaye namaḥ ||


|| anirvācyā vidhyā dvitaya sacivasya prabhavato

vivartāyasyaite vipad nilatejo vavanayaḥ

yataścābhūdivaśvaṃ(!) varama caram uccāvacam idaṃ

namāmastad brahmā parimita sukha jñānamamaṛtam 1


viśvasitam asya vedā vīkṣitam etasya paṃcabhūtāni smitam etasya carācaramasya ca

suptaṃ(!) mahāpralayaḥ ❖ (fol. 1v1-3)


«End»


atra ca vipratipatteḥ prativādināṃ viśeṣa anupalaṃbhe sati saśayah(!) tatra ca pradhānaṃ


macetanaṃ jagad upādāna kāraṇaṃ anumāna siddha manuvadantyupaniṣada sāṃkhyāḥ jīvāṇu vyattiriktā(!)


cetaneśvara ni ------- /// (fol. 69r9-10)


«Colophon»x


Microfilm Details

Reel No. A 100/7

Date of Filming

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA/BK

Date 09-07-2014

Bibliography