A 1000-11 Bhāsvatī(karaṇa)

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1000/11
Title: Bhāsvatī[karaṇa]
Dimensions: 30.1 x 12.1 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1021
Acc No.: NAK 6/1293
Remarks:

Reel No. A 1000/11

Inventory No. 10671

Title Bhāsvatī and Bhāsvatīṭīkā-Bālabodhinī

Remarks

Author Satānanda / Balabhadradaivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 30.0 x 12.5 cm

Binding Hole

Folios 17

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā.ṭī. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/1293

Manuscript Features

MS contains the chapters up to the parilekhādhyāya.

Date of compose ŚS 1021 (exp. 2, 14)

Excerpts

Beginning of the root text

natvā murāreś caraṇāravindaṃ
śrīmān satānanda iti prasiddhaḥ ||
tāṃ bhāsvatīṃ śiṣyahitārtham āha
śāke vihīne śaśipakṣakhakhaikaiḥ || (fol. 1v7–8)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||    ||

ādimadhyāntaśūnyāya tridhā vigrahadhāriṇe ||
graharkṣādisvarūpāya nityāya haraye namaḥ || 1 ||

āsīd dvijanmā vimalā karākhyaḥ
khyātaḥ suśīlo dvijadevabhaktaḥ ||
tasyātmajaḥśrīharipādabhakto
nityaṃ harārādhanasaktacittaḥ || 2 ||

triskandhajñaḥ śrīmān-
daivajñaḥ śrīvasanta iti nāmnaḥ ||
śāstrārthavido guṇavān
dvijagurupādārcanena sadā nirataḥ || 3 || (fol. 1v1–4)

Sub-colophon

|| iti śrīvasaṃtātmajabalabhadradaivajñaviracitāyāṃ bhāsvatīṭīkāyāṃ bālabodhinyāṃ tithidhruvānayanādhikāraḥ prathamaḥ ||    || (fol. 9v4–5)

End

asyodāharaṇaṃ ||

abdapiṇḍaḥ 434 kheṣu svaraiḥ 750 〈saṃ〉saṃguṇya jātaṃ 325500 aṃkaśarāgnibhiḥ 359 yuktaṃ jātaṃ 325859 punar abdavṛndaḥ 434 śailena guṇitaṃ jātaṃ 43400 kunṛpaiḥ 161 bhāgāptaṃ 269|33 etad aṃkasarāgniyukteʼṅke 325859 saṃjojya (!) jātaṃ 326128|33 dvādaśaśataiḥ 1200 śeṣitaṃ jātaṃ 928|33 etad eva śukaśīghro- (fol. 17v6–9)

Microfilm Details

Reel No. A 1000/11

Date of Filming 06-05-1985

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 05-08-2008