A 1000-13 Bhāsvatīkaraṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1000/13
Title: Bhāsvatīkaraṇa
Dimensions: 24.5 x 11.2 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1021
Acc No.: NAK 6/1316
Remarks:


Reel No. A 1000-13

Inventory No. 10505

Title Bhāśvatīkaraṇa

Author Śatānanda

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 24.5 x 11.3 cm

Folios 17

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā.sva. and in the lower right-handm argin under the word rāma 

Place of Deposit NAK

Accession No. 6/1316

Manuscript Features

MS contains the chapters up to the parilekhādhyāya

MS contains the date of compose ŚS 1021,

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

praṇamya cādau gaṇanāyakatvaṃ

rudrātmajaṃ vighnavināśanaṃ ca || 

saṃkṣepato lokahitāya vakṣye

dhruvādito bhāsvatināmasūtram || 1 || 

natvā murāreś caraṇāravindaṃ

śrīmānsatānanda iti prasiddhaḥ || 

tāṃ bhāśvatī(!) śiṣyahitārtham āha

śāke vihīne śaśipakṣakhaikaiḥ1021 || 2 || (fol. 1v1–4)

End

valanāgrāt punaḥ sūtraṃ madhyavinduḥ praveśayet || 

madhyāt sūtreṇa vikṣepaṃ balanābhimukhaṃ nayet || 

vikṣa(!)pāgrāllikha(!)d vṛttaṃ grāhakārddhena saṃyutaṃ || 

grāhyavṛttaṃ samākrāṃtaṃ tadgrastaṃ tamaso bhavet ||    ||

janmanakṣatram ārabhya gaṇayed dinabhaṃ budhaḥ || 

sūryyanakṣatram ārabhya gaṇayen nāmabhaṃ budhaḥ ||    || śubhm || (fol. 17v3–6)

Sub-colophon

iti śrīsatānandaviracite bhāsvatīkaraṇe parilekhādhikāro ṣṭamo dhyāyaḥ || 8 ||  (fol.17r4–5 )

Microfilm Details

Reel No. A 1000/13

Date of Filming 06-05-1985

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-08-2008

Bibliography