A 1000-14 Bhāsvatī(karaṇa)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1000/14
Title: Bhāsvatī[karaṇa]
Dimensions: 22.6 x 10.3 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/972
Remarks:


Reel No. A 1000/14

Inventory No. 31042

Title Bhāśvati

Remarks

Author Śatānanda

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the astronomy

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 23.0 x 10.5 cm

Binding Hole

Folios 18

Lines per Folio 7

Foliation figures in the both margins of the verso under the abbreviation || bhā.ti. ||

Place of Deposit NAK

Accession No. 6/972

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||

praṇamya cādau gaṇanāyakatvaṃ
rudrātmajaṃ vighnavināsanaṃ ca ||
saṃkṣepato lokahitāya vakṣe
dhruvādito bhāsvati nāmasūtraṃ || 1 ||

natvā murāreścaraṇāravinda
śrībhānsatānanda iti prasiddhaḥ ||
tāṃ bhāsvati śiṣya hitārthamāha
śāke vihīne śaśipakṣaṣaikaiḥ || 1021 || 2 || (fol. 1v1–4)

End

dhaniṣṭārddhaśatabhīṣā ca pūrvabhadrāpadatraya ||
śanikṣetramidaṃ teyaṃ kumbharāśividhīyate || 11 ||

pūrvabhadrā pādamekaṃ ca uttarārevatī tathāḥ |
guru kṣe --- medaṃ teyaṃ mīnarāśi vidhīyate || 12 ||

hi rasā62 khasarā50 kuṣyamā21 guṇitāḥ
----- nyācādya pādau bhujaṃgaḥ ||

vṛ2 ṣa jha12 kra4 ra ravi8 śrī ------ /// (fol. 18v4–7)

Colophon

iti śrīsatānanda viracite bhāsvatīkaraṇe sūryyagrahaṇādhikāra saptamodhyāyaḥ || 7 || (fol. 15v6–7)

Microfilm Details

Reel No. A 1000/14

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 24-09-2005

Bibliography