A 1000-6 Bṛhajjātaka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1000/6
Title: Bṛhajjātaka
Dimensions: 26 x 9.7 cm x 56 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 898
Acc No.: NAK 6/811
Remarks: =E 919/19?


Reel No. A 1000-6

Inventory No. 13032

Title Bṛhajjātaka

Author Varāhamihira

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 26.0 x 10.0 cm

Folios 56

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso, under the word śrī

Scribe Durgānaṃda Siṃha

Date of Copying NS 898

Place of Deposit NAK

Accession No. 6/811

Manuscript Features

MS contains up to the 25th chapter.

❖ tāmvūlaṃ ravivāre ca some darpaṇadarśanaṃ |

bhaume ca mūlikābhuk syāt budhe ca madhubhakṣaṇaṃ ||

gurau ca dadhisaṃyuktaṃ śukre kaṭukam ādiśet |

śanaiścare paṅṣimāṃsaṃ bhakṣaṇaṃ darśanaṃ tathā ||

yātrāphalaṃ

...

Excerpts

Beginning

(❖ oṃ namaḥ srīsūryyāya ||)<ref name="ftn1">covered with dark ink</ref>

mūrttitve parikalpitaḥ śaśabhṛto vartmā punarjjanmanām

ātmety ātmavidāṃ kratuś ca yajatāṃ bharttāmarajyotiṣāṃ ||

lokānāṃ pralayodbhavasthitivibhuś cānekadhā yaḥ śrutau

vācan<ref name="ftn2">vācānna</ref> naḥ sa dadātv ane[ka]kiraṇas trailokyadīpo raviḥ || 1 ||

bhūyobhiḥ paṭubuddhibhi[[bhī paṭudhi]]yāṃ horāphalajñaptaye

śabdanyāyasamanviteṣu bahuśaḥ śāstreṣu dṛṣṭesv api |

horātantramahārṇavaprataraṇe bhagnodyamānām ahaṃ

svalpavṛttavicitram arthabahuśaḥ śāstraplavaṃ prārabhe || 2 || (fol. 1v1–6)

End

graṃthasya yan (!) pracurato sya vināśam eti,

lekhyā bahuśrutamukhādigamakrameṇa |

yad vā mayā kukṛtamalpam ihākṛtaṃ vā,

kāryyan tad atra viduṣā parihṛtya rāgaṃ || 9 ||

dinakaramunigurūcaraṇa-

praṇipātakṛtapraśādamatinedaṃ |

śāstram upasaṃgrahītaṃ

namo stu pūrvapraṇai(!)tṛbhya(!) || 10 || (fol. 56r4–56v1)

Colophon

(ity āvatikācāryyasrīvarāhamihirakṛtau horāśāstre bṛhajjātake, śāstrasaṃgraho dhyāyo (!) paṃcaviṃśatitamo (!) samāptaṃ ||   ||)<ref name="ftn3">covered with dark ink</ref> saṃvat 898 pauṣavadi 3 bṛhaspativāla (!) || liṣiti (!) daivajña durggānaṃda siṃha || (śubhaṃ sarvvadāṃ)<ref name="ftn4">covered with dark ink</ref> ||

... (fol. 56v1–3)

Microfilm Details

Reel No. A 1000/06

Date of Filming 05-05-1985

Exposures 59

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 01-08-2008

Bibliography


<references/>