A 1000-8 Bṛhatsaṃhitā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1000/8
Title: Bṛhatsaṃhitā
Dimensions: 27.8 x 13 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/977
Remarks:

Reel No. A 1000/08

Inventory No. 13186

Title Muhūrtavidhāna

Remarks part of the Bārhaspatyasaṃhitā

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 27.8 x 13.0 cm

Binding Hole

Folios 87

Lines per Folio 12–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bṛ.sa. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/977

Manuscript Features

Available folios: [A] 1–64; [B] 3–26

Excerpts

Beginning

tadīye lagne [']tra kradyojyāni yatra vā |
etāni tatra naimyāt parabādhā gṛhādiṣu ||Unmetrical!
khaḍge vā dhātuṃke cāpi bhāgyayojyā samī(!)kramāt ||
gṛhāc ca paśujātau tu pare baṃdhāna te dya(!)pi ||
arya mṛgarkṣe ca tallagne kartta(!)lāṃgalādikaṃ ||Unmetrical!
araṇaṃ ⟨lāga⟩ lāṃgalādīnāṃ kṛṣiṃ bālā navādikaṃ ||
asmin yogakramāt kuryān nilayaṃ govṛṣādinā(!) || (fol. A1r1–3)

Sub-colophon

iti [bā]rhaspatyai(!) muhūrtte vidhāne svāmidarśanakālakriyāvidhāno nāma dvāviṃśatimo dhyāyaḥ (fol. A50v1–2)

iti bārhaspatye muhūrtte vidhāne devotsavatīrthanakṣatrapuṇyakālakriyāvidhāno nāma paṃcaviṃśatimo dhyāyaḥ (fol. A56r1–2)

End

pakṣayor ubhayor uktaṃ paṃcamyāṃ putrasiddhaśaṣaye(!) |
śrāddhaṃ navamyāṃ aśvānāṃ siddhaye graṃthite ca tau
nityaśrāddhaṃ yathāśāstraṃ sarvasaṃpatsamṛddhaye
trayodaśyāṃ viśeṣeṇa samagrāḥ sarvasaṃpadaḥ ||    || ❁ || ❁ || (fol. B26r3–6)

Microfilm Details

Reel No. A 1000/08

Date of Filming 05-05-1985

Exposures 89

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 04-08-2008