A 1001-14 Śīghrabodha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1001/14
Title: Śīghrabodha
Dimensions: 25 x 11.5 cm x 35 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 972
Acc No.: NAK 6/976
Remarks:


Reel No. A 1001-14

Inventory No. 65301

Title Śīghrabodha

Author Kāśīnātha Bhaṭṭācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 25.5 x 12.0 cm

Folios 35

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the marginal title śīghra. and in the lower right-hand margin under the followed marginal title bodha

Date of Copying NS 972

Place of Deposit NAK

Accession No. 6/976

Manuscript Features

Excerpts

Beginning

 ❖ śrīgaṇeśāya namaḥ || || 

bhāsayantaṃ jagadbhāsā natvā bhāsvantam avyavyaṃ || 

kṛ(!)yate kāśīnāthena śīghrabodhāya saṃgrahaḥ || 1 || 

rohiṇyuttararevatyo mūlaṃ svāti mṛgo maghā || 

anurādhā ca hastaś ca vivāhe maṃgalapradā || 

[[āvahaṃ ca vivāha (!) ca kanyāvar(!)ṇam eva ca || (!)

vāvayet sarvavijāni (!) grī(!)haṃ grāma (!) praves(!)ayet ||]] 2 || 

iti vivāhanakṣatrāṇi || 

māghe dhanavatī kanyā phālguṇe śubhagā bhavet || 

vaiśākhe ca tathā jyeṣṭhe patyur antyantavallabhāḥ || 3 || (fol. 1v1–4)

End

āṣāḍhe vaṃdhunāsa(!)syā(!) śrāvaṇe ca śubhāvahaṃ | 

prajāhāni(!) bhādrapade sarvatra sukha(!)cāśvine || 

kārttike dhanavṛddhi(!) syāt (!) mārgaśīrṣe śubhapradaṃ | 

pauṣe tu jñānahāni(!) syāt(!) māghe medhāvivarddhanaṃ || 502 || 

phālguṇe sarvasaubhāgye(!)m(!) ācāryyo(!) parikīrtitaṃ || 503 || (fol. 35r2–4)

Colophon

iti śrīkāśīnāthabhaṭṭācāryyakṛtau śīghrabodhaṃ samāptaṃ || || ❁ || nepālasamvat netramuni nave jyeṣṭa(!)kṛṣṇe paṃcamyādityavāre saṃpūrṇaṃ liṣi(!)tam iti || || 

śrīgaṇeśāya namaḥ ||

sūkrāṃ(!) brahmavicā[[ra]]sārapadmāṃ(!) …(fol. 35r4–6)

Microfilm Details

Reel No. A 1001/14

Date of Filming 07-05-1985

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-02-2008

Bibliography