A 1001-18 Śīghrabodha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1001/18
Title: Śīghrabodha
Dimensions: 17.5 x 8.2 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 959
Acc No.: NAK 6/974
Remarks: b Kāśīnātha; G 25/12


Reel No. A 1001-18

Inventory No. 65284

Title Śīghrabodha

Author Kāśīnātha Bhaṭṭācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 18.0 x 8.4 cm

Folios 61

Lines per Folio 7

Foliation figures on theverso, in theuppe rleft-hand margin under the marginal title śrīghra and in the lower right-hand margin under the followed marginal title bodha

Scribe Vāṇīrāja

Date of Copying NS 959

Place of Deposit NAK

Accession No. 6/0974

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

bhāsayantaṃ jagad bhāsā natvā bhāsvatam avyayam ||

kr⟪ī⟫[[i]]yate kāśināthena śighrabodhāya saṃgrahaḥ || 1 ||

rohiṇy uttararevatyo mūlasvātīmṛgo maghā ||

anurādhā ca hastā ca vivāhe maṃgalapradā(!) ||

iti vivāhanakṣatrāṇi ||

māghe dhanavatī kanyā phālguṇe(!) śubhagā bhavet ||

vaiśāṣe(!) ca tathā jyeṣṭhe patyur atyaṃtavallabhā || (fol. 1v1–6)

End

vaiśāṣe(!) ratnalābha (!) syāj jyeṣṭhe ca maraṇaṃ dhruvaṃ ||

āṣāḍhe bandhunāśaḥ syāc chrāvaṇe ca śubhāvahaṃ ||

prajāhānir bhādrapade sarvatra sukham āśvine ||

kārttike dhanavṛddhiḥ syān mārgaśīrṣa (!) śubhapradaḥ ||

pauṣe tu jñānahāni (!) syāt māghe medhādivarddhanaṃ ||

phālguṇe(!) sarvasaubhāgyam ācāyaiḥ (!) parikīrttitaṃ || (fol. 61r4–8)

Colophon

iti śrīkāśīnāthakṛtau śīghrabodhe caturthaḥ || 4 ||

śūbham nepālasamvat 959 jyeṣṭhaśudi 12 roja 1 vāṇīrājena likhitaṃ || (fol. 61r8–9)

Microfilm Details

Reel No. A 1001/18

Date of Filming 07-05-1985

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols. 4v–5r, 56v–57r

Catalogued by MS

Date 12-02-2008

Bibliography