A 1001-19 Ṣaṭpañcāśikā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1001/19
Title: Ṣaṭpañcāśikā
Dimensions: 23.7 x 12 cm x 19 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/985
Remarks: = D 26/10?


Reel No. A 1001-19

Inventory No. 63816

Title Ṣaṭpaṃcāśikā

Author Pṛthuyaśas

Subject Jyotiṣa

Language Sanskrit+ Nepali

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.5 x 12.0 cm

Folios 19

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title ṣaṭ and in the lower right-hand margin under the word rāma

Donor Mohanarāja<<Mohanaśamśera?>>

Place of Deposit NAK

Accession No. 6/985

Manuscript Features

īdaṃ pustakaṃ īśvarī śrī…pratāpaṃ ❖ śrīmanmohanarājopādhyāyā…

❖ kṛṣnadvaipāyano nāma vidhivat sārvvabhaumiṣu |

ele cāpena yāneko kiṃ kṛtaṃ kārya siddhyati || ❁ ||

īśvaraprītiḥ || ❁ || ❁ ||

thva saphu śrīman mohanarājana<<Mohanaśamśera?>> jyālā viyā hlaikā†(tau) vi(bhaktau)† || ❖ ||❖ ||❖ ||

❖ kalikāle gate yāte śrīmanmohanarājasaṃjñahkaḥ

ṣaṭpaṃcāśikatantroktaṃ tiṣyanakṣatra sarvvataḥ || ❖ || ❁ ||(!)

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

praṇipatya raviṃ murdhnā

varāhamihirātmajena pṛthuyaśaśā || 

praśne kṛtārthagahanā

parārtham uddiśya sadyasa(!)sā || 

sat bhanyāko baḍhiyā chaḥ yaśaśā bhanyā jasa ravi budhi jaskā kaskā bhanyera pṛthuyaśasā nāma garyākā ācārya jo chan tankā kiṃ kṛtya kyā garikaṇa bhanyā murddhā bhanyāko jo sirale ravi bhannu śrīsūryyakana praṇipanāma(!) pheri pheri namaskāra garikaṇa varāhamihirātmajena varāhamihirakā ātmaja bhannu jo putra pṛthuyaśasā nāma bhayākā ācāryale  || (fol. 1v1–6)

End

mero jo bābuḥ paradeśa gayāko cha ki chaiṇa bhani kasaile praśṇa sudhyāyāḥ subhagrahaḥle (!) lagnamā(!)lāī na deṣas āditya astama(!)sthānamā havas tes des deṣi pani arko de(!) gayo ho bhannuḥ baṃdha bhāri holā bhannu tava teskāranele terā bābu āyo bhannu || 57 || (fol. 19r3–5)

Colophon

iti śrīvarāhamihirātmayataḥ (!) viracitāyāṃ ṣaṭpaṃcāsikāyāṃ saptama(!) samāptaṃ śubhm(!) || (fol. 19r5–6)

Microfilm Details

Reel No. A 1001/19

Date of Filming 07-05-1985

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-02-2008

Bibliography