A 1001-20 Ṣaṭpañcāśikā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1001/20
Title: Ṣaṭpañcāśikā
Dimensions: 29.8 x 12.8 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/792
Remarks:


Reel No. A 1001-20

Inventory No. 63821

Title Ṣaṭpañcāsikā and # Ṣaṭpañcāśikāṭīkā

Author Pṛthuyaśas / Śrībhaṭṭa

Subject Jyotiṣa

Language Nepali, Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 29.5 x 13.0 cm

Folios 6

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title ṣaṭ and in the lower right-hand margin under the followed marginal title paṃcā.

Place of Deposit NAK

Accession No. 6/792

Manuscript Features

Available folios  2r–7v and exp. 2 and 3 are darken and not readable.

Excerpts

Beginning of the root text

carodayesu susthitaṃ śubhaṃ karoti pāpinām

aśobhanair aso(!)bhanam sthirodaye pi vā su(!)bham || 5 ||

Beginning of the commentary

-+ (yaṃtrako) bhaṃga holā hā+ meṣabṛṣasiṃhadhana ī lagna caturthasthānamā bhayā sabai cārai pāu li śatru bhāglā || 4 ||

… athavā carodaya cha bhanyā pāpagrahako dṛṣṭi (fol. 3v1–2,4)

End of the root text

graho vilagnānyatame gṛhe vā

tenā hatā dvādaśarāśi (!) yas tu

ta(!)vad dinānyāgamanasya viṃdyān

nivarttaṇaṃ(!) vakragatai (!) grahais tuḥ(!) || 5 || ||

End of the commentary

asyārthaḥ || velālagnadekhi aru gharamā vasyāko

junasukai valavāṃ graha chaḥ tesai grahika grahale

dvādaśarāsa guṃnu jati saṃkhyā pramāna āyo

teti dinamā pravāsi ghara āvalāḥ (!) athavā- (fol. 7v10–11)

Sub-colophon

īti śrībhaṭṭaviraṃ(!)citāyāṃ jayaparājayo nāma tṛtiyo (!) dhyāya (!) || 3 || ❁ || (fol. 6r4)

īti (!) śrīṣaṭpaṃcāsikābhākā śubhalakṣṇa (!) caturtho dhyāya (!) ||    || ❁ || (fol. 7r5–6)

Microfilm Details

Reel No. A 1001/20

Date of Filming 07-05-1985

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-02-2008

Bibliography