A 1001-23 Ṣaṭpañcāśikā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1001/23
Title: Ṣaṭpañcāśikā
Dimensions: 26.8 x 11.4 cm x 18 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/1657
Remarks:


Reel No. A 1001-23

Inventory No. 63802

Title Ṣaṭpañcāśikāvṛtti

Author Bhaṭṭotpala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, Scattered and damaged right-hand margin of both side

Size 27.0 x 11.0 cm

Folios 21

Lines per Folio 10

Foliation figures on the verso

Place of Deposit NAK

Accession No. 6/1657

Manuscript Features

Excerpts

Beginning

dhānu(!) caturthe jīvaṃ paṃcame mūlaṃ ṣaṣṭhe

dhānuṃ saptame jīvaṃ | aṣṭame mūlaṃ navame dhānuṃ |

anayārītyeti///gneyo | vilagne yoṃśo navamo bhāgaḥ (!) tatkālam uditaḥ

sa yāvad gaṇanāya | kecit dreṣkāṇatraye pi yathāsaṃkhyaṃ | yugme viparītam iti |

trayaṃ saṃkṣepārthaḥ | vistarād abhidhīyate || (exp. 6t1–3)

End

gurau madhyamavayaḥ paṃcāśad abdaḥ sūrye saptābdaḥ (!) |

| śauri /// va‥ ‥ḥ | tryaśī⟨ta⟩tyabdaḥ || jāti brāhmaṇādeḥ jīvāsitau vipra(!)ṇāṃ kṣatri(!)sya /// ṣṇagu vaiśyāṃ candraḥ sū(!)drādhipaḥ śaśisutaḥ saṃkaraprabhavānāṃ || 13 ||

(exp. 19b7–8)

Colophon

iti srībho++palaviracitāyāṃ ṣaṭpaṃcāśikāvṛttau miśrakādhyāyaḥ saṃpūrṇaḥ || (fol. 15r8–9)

Microfilm Details

Reel No. A 1001/23

Date of Filming 07-05-1985

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-02-2008

Bibliography