A 1001-24 (Ṣoḍaśapaddhati)

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1001/24
Title: [Ṣoḍaśapaddhati]
Dimensions: 23.3 x 10.7 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 6/994
Remarks:


Reel No. A 1001-24

Inventory No. 67759

Title Ṣoḍaśapaddhati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, available folios up to 3v

Size 23.5 x 11.0 cm

Folios 3

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title ṣa.pa. and in the lower right-hand margin above the word rāmaḥ

Place of Deposit NAK

Accession No. 6/994

Manuscript Features

Excerpts

Beginning

srīgaṇeśāya namaḥ ||

īṣṭāt pūrvaṃ paṅktir iṣṭe paṅtiśodhyaṃ dhanaṃ bhavet ||

īṣṭāt paraṃ paṅktipaṅktau viṣṭaṃ sodhyaṃ ṛṇaṃ bhavet || 1 ||

cālanena gatir nighni(!) ṣaḍ 60(!) bhaktālavādikam ||

dhanarṇa tadgrahe kuryāt khage vakre ca vyatyayāt 2

gata(!)kṣanāḍyuḥ(!) kharaseṣu śuddhā

nijarkṣanāḍisahitā (!) bhabhogaḥ ||

gatarkṣanāḍyuḥ(!)nvitaḥ śuddhayug vā

sūryodayādyā ghaṭikā bhayāta(!) || 3 || (fol. 1v1–5)

End

ṛtuvarṣāṇi sūryasya6 daśacandrasya sū(cya)te10

bhaumasya saptavarṣāṇi7 rāhor aṣṭādasaiva tu18

guro (!) ṣoḍaśavarṣāṇi16 śaner ekonaviṃśati(!)19 ||

buda(!)sya dhanasaṃkhyāñ ca 17 ketunā(!) sapta eva ca 7 |

022 śūkrasya viṃśati (!) jñeyā 20 matena girijāpateḥ  ||

svadaśā rāma3guṇitā taddaśā guṇitā punaḥ 23 ||

labdhakharāmai 30r māṃ(!)sa syād yac cheṣaṃ taddinaṃ smṛtam ||

triyuktaṃ - (fol. 3v4–7)

Colophon

Microfilm Details

Reel No. A 1001/24

Date of Filming 07-05-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-02-2008

Bibliography