A 1001-26 Svarodaya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1001/26
Title: Svarodaya
Dimensions: 31.5 x 13 cm x 63 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1870
Acc No.: NAK 6/1620
Remarks: w ṭīkā; A 1375/3


Reel No. A 1001-26

Inventory No. 73736

Title Svarodayaṭīkā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, Scattered

Size 31.0 x 13.0 cm

Folios 116

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the marginal title sva.ṭī. and in the lower right-hand margin under the word rāmaḥ

Date of Copying (ŚŚ) 1536

Place of Copying Kāntipurī

Donor Bhartṛhariśāhadeva??

Place of Deposit NAK

Accession No. 6/1620

Manuscript Features

Text begins with history of the Mall era describing the period of the King Yakṣamalla and up to the King Jagajjyotirmalla.

MS dated ŚS 1536.

Folios of Narapatijayacaryāsvarodayaṭīkā are available: 1, 2, 5, 6, 6, 24, 47, 50–55, 59, 67–105, 107–115, 1 = 63

/// tāṃ kṛṣṇabhagavān bhaktavatsala || 1 ||

varṇamātrāvisargādiviṃduprakṣata yadbhavet ||

yo doṣas taṃ kṣamayasva (!) prtaśī(!)da kṛṣṇa ve(!)śava || 2||

śrīsamvat 1870 śāke 1735 sauramānemārgaśi(!)rṣamāsi cāndramānena pauṣamāsi kṛṣṇapakṣa (!) pañcamyāṃ pun(!)yatithau ravivāra[[‥]]re nepāladeśe

kāṃtipuryyām likhitam idaṃ pustakaṃ ||   || śrīśrī

śrīśrīśrīśrīśrīkṛṣṇacandrārpaṇam astuḥ (!) ||

svasti śrīmanmahārājādhirājakumāraśrīśrīśrībharttṛhariśāhadevasyedaṃ pustakaṃ prematareṇa saṃgṛhitaṃ śubhaṃ bhūyāt || śrīr astuḥ (!) || (exp. 63b)

Excerpts

Beginning

śrīgurugaṇeśāya namaḥ || ||

haraphaṇimaṇiviṃbe vīkṣya vibaṃ svakīyaṃ

jhaṭiti parapuraṃdhrīsaṃgamaṃ śaṃkamānā ||

kim iti kim iti keyaṃ keyam tiy ugravāṇī

haratu duritajātaṃ māmakaṃ śrībhavānī || 1 ||

yatra svarodayapayonidhipārayāne

brahmā haro harir api prababhūva khinnaḥ ||

mohena tatra yad ahaṃ śiśur udyato [']smi

nūnaṃ tad atra caraṇau śaraṇau bhavānyāḥ || 2 || 

āsīd viśvaviśobhinirmalayaśo rāśau raghor anvaye

vikhyāto jayayakṣamallanṛpatir dātāvadātāśayaḥ ||

moraṃgaṃ mithilaṃ vijitya magadhaṃ gatvā ⟪gatvā⟫ gayāṃ pauruṣād

yo nepālam akaṇṭakam vyaracayaj jitvā nṛpān pārvvatān || 3 || (fol. 1v1–5)

End

prākāram iti |

rāhuśanī prākāraṃ veṣṭakasainyam api mārayataḥ tayor adhodṛṣṭitvāt prākārasthau samarāśisthitau rāhuśanī bahiḥ sainyaṃ mārayataḥ nīcasthau niṣphalāv ityarthaḥ | samadṛṣṭyeti | jīvacandrau sarvadā sammukhadṛṣṭyā paśyataḥ tathā cet dṛṣṭiphalaṃ samabhāge vācyaṃ- (exp. 63t,fol.115v9–11)

Colophon

Microfilm Details

Reel No. A 1001/26

Date of Filming 07-05-1985

Exposures 64

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-02-2008

Bibliography