A 1001-6 (Yoginīdaśākālacakradaśā)

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1001/6
Title: [Yoginīdaśākālacakradaśā]
Dimensions: 23.5 x 9.6 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/1000
Remarks:


Reel No. A 1001-6

Inventory No. 83391

Title Yoginīdaśākālacakradaśā ca

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, scattered

Size 24.0 x 10.7 cm

Folios 2

Lines per Folio 8

Foliation figures in upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1000

Manuscript Features

MS contains scattered two folios contains five stanzas related to the Yoginīdaśā and colophon of the Kālacakradaśā assigned to the Daśācintāmaṇi.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

amur maṃgalā piṃgalā dha(!)nyakā ca

tathā bhrāmarī bhadrikā colkakā ca || 

tathā siddhikā saṃkaṭāṣṭau śivāstu

śivāyāḥ puro yoginīruktavāś ca || 1 || 

daśānām athoṃtardaśānāṃ sadaiva

prapūjāṃ viśeṣā virur(!)ddhārcanaṃ ca || 

prakurvan naraḥ sarvasiddhiṃ prayāti

ripūnāṃ(!) jayaṃ kīrttim ārogyam āyuḥ || 2 || (fol. 1v1–3)

End

bahūpratāpavi(!)ryaṃ ca sarva śatruvimarddaṇaṃ(!) || 

viṃdor dvau dhatade caiva catur vido(!) ca bhūpati(!) || 

ṣaḍaviṃdo vipulān bhogā(!) rājalābhau priyānvita(!) || 

aṣṭamindo mahābhūpa iti || 

sūrye śaura tathā ji(!)va bhṛgubhaumabudhas tathā || 

candre lagna(!) tathā proktaṃ sūryeṣṭikam udāhṛtaṃ ||    || śubham || (fol. 6r9–11)

Sub-colophon

ī(!)ti dasā(!)ciṃtāmaṇiḥ samāptāṃ (!) ||(exp. 2b2)

Microfilm Details

Reel No. A 1001/6

Date of Filming 07-05-1985

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 06-02-2008

Bibliography