A 1002-38 Pañcasāyaka

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1002/38
Title: Pañcasāyaka
Dimensions: 25 x 11.2 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 6/967
Remarks:


Reel No. A 1002-38

Inventory No. 51996

Title Paṃcasāyaka-nepālībhāṣā-ṭīkā

Remarks

Author Kavi Śeṣa Ārya

Subject Kāmaśāstra

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State complete, damaged by mouse

Size 25.0 x 11.0 cm

Binding Hole

Folios 43

Lines per Folio 10

Foliation number in both margins of verso side

Place of Deposit NAK

Accession No. 6/967

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya namaḥ ||

|| ratiparimalasiṃdhuḥ kāminī kelivaṃdhu
rvihita bhuvanamodaḥ sevyamāna pramodaḥ |
jayati makaraketu rmohanasyaika hetu
rviracita vahusevaḥ kāmibhiḥ kāmadevaḥ || 1 ||

asyārthaḥ || ratiko yo parimalaprīti tasko siṃdhuḥ samudra jasto | kāminī strīko keli śṛṃgāra kalā tasko vaṃdhu sahāya vihita garecha bhuvanalokako moha harcha jasle | jasko sevā garyā sukha huṃcha || (fol. 1v1–4)

End

ye dīneṣu dayānaraḥ spṛti(!) yā naśmāpina śrīmado
vyagrāṣyagrāye ca paropakāraṇe hṛṣyaṃti ye yācitāḥ ||
svasthā sanpapiyauvanodayamahāṣyādhipuro hepi ye
te bhūmaṃḍala maṃḍalaikanilayāḥ saṃtaḥ kiyaṃto janā || 2 ||

tenaupyanya dhanātaeva hi paraṃ dhātrīphalaṃ bhuṃjate
dvārinadaṃti vāji nivahāstairevalabdhākṣibhiḥ ||
tairevamatatsamalaṃkṛtaṃ nijakulaṃ kiṃ vāvahuvrūmahe
yedṛṣṭā parameśvareṇa bhavatā ruṣṭena tuṣṭena vā || 3 || (fol. 42v3–8)

Colophon

|| iti kaviśeṣarāryya viracite śrījyotiśvaraḥ paṃcasāyake paṃcama sāyakaḥ saṃpūrṇaḥ ||    || śubhamastu || (fol. 42v8–43r1)

Microfilm Details

Reel No. A 1002/38 to A 1003/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 22-06-2004