A 1002-8 Siddhāntaśiromaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1002/8
Title: Siddhāntaśiromaṇi
Dimensions: 29 x 11.5 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/1570
Remarks:


Reel No. A 1002-8 Inventory No. 64667

Title Siddhāntaśiromaṇi

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged right-hand margin

Size 29.0 x 11.5 cm

Folios 11

Lines per Folio 9

Foliation figures in lower right-hand margin and marginal title śi.go. is in upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1570

Manuscript Features

Text of the chapter Bhuvanakośaḥ and up to the Golādhyāya available on MS.

Excerpts

Beginning

-‥ padāt patitāmerau caturddhāsmāt ||

viṣkaṃbhācalamastakaśastasaraḥ

saṃgatā⟪ga⟫[[yā]]tāviyataḥ || 56 ||

sītākhyā bhadrāśvaṃ

sālakanaṃdā ca bhārataṃ varṣaṃ ||

cakṣuś ca ketumālaṃ

bhadrākhyā cottarān kurūn yātā ||57 ||

yā [[ '']]karṇitābhilaśitā

dṛṣṭāvagāhitā pītā(!) ||

uktāsmṛtās tu tāvat

punāti bahudhā pāpinaḥ puruṣān || 58 || (fol. 6r1–3)

End

yāmyodakasthaṃ tapanaśaśinor aṃtaraṃ sotrabāhuḥ

koṭis tūrddhādharam api tayor yac ca tiryak sa karṇaḥ ||

dormūlerkaḥ śaśidiśi bhujo grāc ca koṭis tad agre

caṃdraḥ karṇo ravidig anayā dīyate tena śauklyaṃ || 5 ||

īṣad īṣad iha madhyagam ādau

graṃtha gauravabhayena mayoktā

vāsanāmatimatākalotyā(!)

golabodham idam eva phalaṃ hi || 6 || (fol. 16r2–5)

«Sub-colophon:»

iti śrībhāskarīye siddhāṃtaśiromaṇau golabaṃdhavivaraṇaṃ || || (fol. 15v7)

iti śrīsiddhāṃtaśiromaṇau vāsanābhāsye golādhyāye śṛgonnativāsanānirūpaṇaṃ || ||  śrīgaṇeśāyana-(fol. 16r5)

Microfilm Details

Reel No. A 1002/8

Date of Filming 07-05-1985

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 20-02-2008

Bibliography