A 1003-14 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1003/14
Title: Bhāgavatapurāṇa
Dimensions: 41 x 15.5 cm x 52 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/957
Remarks:


Reel No. A 1003-14

Inventory No. 9001

Title Bhāgavatapurāṇa saṭīka

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 41.0 x 15.5 cm

Binding Hole

Folios 52

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 6/957

Manuscript Features

Excerpts

Beginning of the root text

kathito vaṃśavistāro bhavatā somasūryayoḥ ||
raajñāṃ cobhayavaṃśānāṃ caritaṃ paramādbhutaṃ || 1 ||

yadośaś ca dharmaśīlasya nitarāṃ munisattama ||
tatrāṃśenāvatīrṇasya viṣṇo vīryyāṇi śaṃsanaḥ || 2 || (fol. 1v7–8)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||    ||

kathita tyādinā (!) somasūryayor ityatra pūrvanipātas ta (!) svavaṃśasya sve (!) devatābhūta śrīkṛṣṇavaṃśasya ca somavaṃśaprabhavatvena prādhānyātḥ (!) amyarhitaṃ (!) ceti sūtreṇa sādhuḥ || (fol. 1v1)

End of the root text

kṛṣṇaprāṇān nirviśato naṃdādīn vīkṣyate idaṃ
pratyaṣedhat sa bhagavān rāmaḥ kṛṣṇānubhāvavit || 22 || (fol. 52v9–10)

End of the commentary

adhunaiva āyāsyatīti tan mātṛsāntvanāya āsan
paścāmṛtakatulyāś (!) cāsanniti vā || 21 ||
kṛṣṇa eva prāṇo yeṣāṃ tena yātān
taṃ hṛdaṃ nirviśataḥ praveṣṭukāmān (fol. 52v14–15)

Colophon

iti śrībhāgavate mahāpurāṇedaśamaskaṃdhe paṃcadaśo dhyāyaḥ || 15 || (fol. 51r5–6)

Microfilm Details

Reel No. A 1003/14

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000

Bibliography