A 1003-16 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1003/16
Title: Bhāgavatapurāṇa
Dimensions: 39.3 x 18 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/1550
Remarks:


Reel No. A 1003-16

Inventory No. 9127

Title Bhāgavatapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 39.3 x 18.0 cm

Binding Hole

Folios 26

Lines per Folio 11

Foliation

Place of Deposit NAK

Accession No. 6/1550

Manuscript Features

Excerpts

Beginning of the root text

śrīvādarāyaṇir uvāca

kṛtvā daityavadhaṃ kṛṣṇaḥ sarāmo yadubhir vṛtaḥ
bhūvo vatārayat bhāraṃ javiṣṭaṃ janayat kalim 1

ekopitāḥ suvahupāṇḍusutāḥ (!) sapatnair
durdyūtahelanaka (!) ca grahaṇādibhis tāt
kṛtvā nimittam itare tarataḥ sametān
hatvā nṛpān niraharat kṣitibhāram īśaḥ 2 || 2 || 2 (fol. 2r6–8)

Beginning of the commentary

śrīgaṇeśāya namaḥ

śrīsarasvatyai namaḥ

oṃ namaḥ śrīparamahaṃsāsvāditacaraṇakamalacinmakarandāyabhaktajanamānasanivāsāya śrīrāmacandrāya (fol. 1v1–2)

End of the root text

itihāsam imaṃ puṇyaṃ dhārayed yaḥ samāhitaḥ
savidhūyedṛśam alaṃ brahmabhūyāya kalpate 52 (fol. 26v6–7)

End of the commentary

iha asminn eva dehe śamalamohaṃ vidhūya brahmatvāya kalpate 52 (fol. 26v9)

Sub-colophon

iti ekādaśe paṃcamaḥ (fol. 26v9)

Colophon

iti śrībhāº ekādaśaskaṃdhe paṃcamo dhyāya 5 (fol. 26v7)

Microfilm Details

Reel No. A 1003/16

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000

Bibliography