A 1003-17 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1003/17
Title: Bhāgavatapurāṇa
Dimensions: 42.7 x 15.5 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/958
Remarks:


Reel No. A 1003-17

Inventory No. 7849

Title Bhāgavatapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 42.7 x 15.5 cm

Binding Hole

Folios 23

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 6/958

Manuscript Features

Excerpts

Beginning of the root text

oṃ namo bhagavate vāsudevāya ||    ||

rājovāca ||

priyavrate bhāgavata ātmārāmaḥ kathaṃ mune ||
gṛhe ramata yan mulaḥ karmmabaṃdhaḥ parābhavaḥ || 1 || (fol. 1v8)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||    ||

bhūyo dvīpādi sīmokte skaṃdhasya paṃcamasya tu ||
śrīdharoktāvaśiṣṭo ʼrthaḥ śrīyaḥ prītyai prakāśyate || 1 || (fol. 1v1)

End of the root text

bhagavato guṇamayo sthūlarūpa āveśitaṃ mano hy aguṇe ʼpi sūkṣmatama ātmajyotiṣipare brahmaṇi bhagavati vāsudevākhye kṣamam āveśituṃ tad gṛhai tad guror ʼhasyanuvarṇayitum (!) iti ||    || 3 ||    || rāmakṛṣṇa || (fol. 47v9–10)

End of the commentary

ātmajyoti svayaṃ prakāśe kiṃ nāmni paraṃ brahmaṇi paraṃ brahmasaṃjñe bhavati aiśvayādiguṇapūrṇo (!) āveśituṃ kṣamaṃ samarthaṃ ||    || 3 ||    || rāmaḥ || (fol. 47v15)

Colophon

iti śrībhāgavate mahāpurāṇe paṃcamaskaṃdhe priyavratavaṃśānukīrttanaṃ nāma paṃcadaśo dhyāyaḥ || 15 || (fol. 47v6–7)

Microfilm Details

Reel No. A 1003/17

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000

Bibliography