A 1004-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1004/2
Title: Skandapurāṇa
Dimensions: 40.8 x 12.6 cm x 303 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 978
Acc No.: NAK 6/880
Remarks: Kāśīkhaṇḍa, up to adhy. 100 (anukramaṇikā); =G 78/14?


Reel No. A 1004-2

Inventory No. 67128

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 40.8 x 12.6 cm

Binding Hole

Folios 303

Lines per Folio 11

Foliation

Scribe Melamha Bhaṇḍārī

Date of Copying NS 876

Place of Deposit NAK

Accession No. 6/880

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāya ||

oṃ kāśīpataye namaḥ ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ |
devīṃ sarasvatīñ caiva, tato jayam udīrayet ||

tan man mahe maheśānaṃ maheśānapriyārbhakaṃ |
gaṇeśānaṃ kari gaṇeśānānanamanāmayaṃ ||

bhūmiṣṭhāpi na yātra(!) bhūs tridivato py uccair adhaḥ sthāpitā, yāvad vā bhuvimuktidā syur(!) amṛtā yasyāṃ mṛtā jantavaḥ || (fol. 1v1v1–3)

End

sa kāśīvāsapuṇyasya, bhājanaṃ syāchivājñayā(!) ||
etac chravaṇataḥ puṃsāṃ sarvatra vijayo bhavet |
saubhāgyaṃ vāpi sarvvatra prāpnuyān nirmmalāśayaḥ ||
yasya viśveśvaratuṣṭas, tasyaitac chravaṇe matiḥ |
jāyate puṇyayuktasya, mahānirmmalacetasaḥ ||
sarveṣāṃ maṅgalānāñ ca, mahāmaṅgalam uttamaṃ |
gṛhe pi likhitaṃ pujyaṃ, sarvamaṅgalasiddhaye ||    || (fol. 203r6–8)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikādhyāyo nāma śatatamo dhyāyaḥ samāptaḥ || 100 ||    ||    ||
samvat 876 āṣāḍhaśukladu(!)tīyā kunhu sidhayām iti likhitaṃ melamha bhaṃḍārī || śubha ||    ||
jathā dṛṣtaṃ tathā .... na di(!)yate ||    ||    || śubham astu sarvvadā kalyāṇam astu ||    ||
rāmarāmarāma || śivaśiva, kāśīviśveśvara || (fol. 303r8–10)

Microfilm Details

Reel No. A 1004/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography