A 1007-2 Catuḥślokī(bhāgavata)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1007/2
Title: Catuḥślokī[bhāgavata]
Dimensions: 18.2 x 12.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/1193
Remarks:


Reel No. A 1007-2

Inventory No. 7817

Title Catuḥślokībhāgavata

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.2 x 12.5 cm

Binding Hole

Folios 2

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 6/1193

Manuscript Features

Excerpts

Complete transcript

śrīgaṇeśāya nama (!) ||

śrībhagavānuvāca |

oṃ jñānaṃ pama (!) guhyaṃ me yad vijñānasamanvitam ||
sarahasyaṃ tadaṃgaṃ ca gṛhāṇa gaditaṃ mayā || 1 ||

yāvān ahaṃ yavā bhāvo yad rūpaguṇakarmakaḥ ||
tathaiva tattvavijñāna (!) yas tu te madanugrahāt || 2 ||

aham evāsame vāgre nānyad yat sad asat param ||
paścād ahaṃ padec ca yo ʼvaśiṣyeta so ʼsmy aham || 3 ||

ṛte ʼrthaṃ yat pratīpatanapratīyeta (!) cātmani ||
tad vighādātmano māyāṃ yathā bhāso yathā tamaḥ || 4 ||

yathā mahāṃti bhūtāni bhūteṣu ccāvaceṣvanu (!) ||
praviṣṭānyapraviṣṭāni tathā teṣu na te svaham || 5 ||

etāvad eva jijñāsyaṃ tattvajijñāsunā ʼ ʼtmanaḥ ||
anvayavyatirekābhyāṃ yat syāt sarvagasarvadā || 6 ||

etan mataṃ samātiṣṭa parameṇa samādhina (!) ||
bhavān kalpavikalpeṣu na vimuhyati karhicit || 7 || (fol. 1v1–2r4)

īti (!) mahāpurāṇe ʼṣṭādaśasāhasryāṃ saṃhitāyā (!) vaiyāsikyāṃ dvitīyaskaṃdhe bhagavadbrahmasaṃvāde catuḥślokībhāgavataṃ samāptam ||

śrīkṛṣṇārpaṇam astu || (fol. 2r5–7)

Microfilm Details

Reel No. A 1007/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000

Bibliography