A 1009-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1009/2
Title: Skandapurāṇa
Dimensions: 38.5 x 10.9 cm x 474 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 803
Acc No.: NAK 6/428
Remarks:


Reel No. A 1009-2

Inventory No. 67113

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.5 x 10.9 cm

Binding Hole

Folios 474

Lines per Folio 7

Foliation

Scribe Murārīdhara Śarmā

Date of Copying NS 803

Place of Deposit NAK

Accession No. 6/428

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

śrīgaṇeśāya namaḥ ||

tan man mahe maheśānaṃ, maheśānapriyārbbhakam ||
gaṇeśānaṃ karigaṇe, śānānanamanāmayaṃ || ❁ ||

bhūmiṣṭhāpitayātrā bhūs tridivatopy ūccair adhaḥ sthāpitā,
yāvad bhābhuvimuktidā(!) syur(!) amṛtā yasyāṃ mṛtā jantavaḥ ||
yā nityaṃ trijagat pavitrataṭinītīrasuraiḥ sevyate,
sākāśī tripurāri rājanagarī pāyād yāyāj jagat || (fol. 1v1–3)

End

etac chruvanataḥ puṃsāṃ, sarvvatravijayo bhavet ||
saubhāgyaṃ cāpi sarvvatra, prāpnuyān nirmmalāśayaḥ ||
yasya viśveśvaraṃ tuṣṭas tasmai tac chravaṇe matiḥ |
jāyate puṇyam utasya, mahānirmmalacetasaḥ ||
sarvveṣāṃ maṃgalānāṃ ca, mahāmaṃgalam uttamaṃ |
gṛhe pi likhitaṃ pūjyaṃ, sarvvamaṃgalasiddhaye || (fol. 474r5–7)

Colophon

|| iti śrīskandapurāṇe kāśīkhaṇḍe, anukramaṇikānāma śatatamo dhyāyaḥ || 100 || ❁ || śubhaṃ bhavatu ||    ||
samvat 803 āśvinavadi 1 aśuni(!) nakṣetra(!), vṛhaspatibāla(!) likhitaṃ saṃpūrṇṇaṃ ||    || idaṃ pustakaṃ śrīkīrtirājānaṃdārādhyaḥ śrīmurārīśarmmaṇe upākarmmamahāparvvaṇi samarpaṇīkṛtaṃ || (fol. 474r7–474v2)

Microfilm Details

Reel No. A 1009/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography