A 1009-3 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1009/3
Title: Skandapurāṇa
Dimensions: 33 x 16 cm x 309 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/806
Remarks:


Reel No. A 1009-3

Inventory No. 119375

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 16.0 cm

Binding Hole

Folios 309

Lines per Folio 12

Foliation

Place of Deposit NAK

Accession No. 6/806

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīsarasvatyai nama(!) ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīsarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||

ṛṣaya ucuḥ ||

yad akṣaraparaṃ brahmarupādi guṇavarjitaṃ ||
nāmabhedādibhi(!) hīnaṃ niraṃjanam avicyutam || 2 ||

kīdṛśaṃ tat svarupaṃ hi kathaṃ prāpyata mānavaiḥ ||
tad asmākaṃ mahābhāgavadamuta(!) kṛpānvitaḥ || 3 || (fol. 1v1–3)

End

himavad girimāhātmyaṃ prastāvena mayākhilaṃ ||
kathitaṃ vo mahābhāgāḥ śrotṛṇāṃ bhuktimuktidaṃ || 53 ||

idaṃ kedārakhaṃḍe tu yaḥ paṭhe(!) chṛṇuyād api ||
saṃpūrṇaṃ vā tad arddhe vā dhyāyamātram athāpi vāḥ(!) || 54 ||

ślokaślokārddhakaṃ vāpi sarvapāpaiḥ pramucyate ||
ataḥ paraṃ śṛṇudhvaṃ vai merumāhātmyam uttamaṃ || 55 || (fol. 309r8–10)

Colophon

iti śrīskandapurāṇe kedārakhaṃḍe ekāśītisāhasre kedārakhaṃḍe kedāramaṃḍalapraśaṃsāyāṃ nāma dviśatoparipaṃcamo dhyāyaḥ samāptam ||    || śubham bhūyāt || ❁ ||    || śubhaṃ || (fol. 309r10–11)

Microfilm Details

Reel No. A 1009/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography