A 101-6 Śivagītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 101/6
Title: Śivagītā
Dimensions: 28 x 13.5 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/207
Remarks:


Reel No. A 101-6 Inventory No. 65990

Title Śivagītā

Remarks assigned to the Padmapurāṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 13.5 cm

Folios 45

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal titleśi. gi.and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 2/207

Manuscript Features

The text covers adhyāyas 1–16.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

sūta uvāca ||

athātaḥ saṃpravakṣyāmi śuddhaṃ kaivalyamuktidaṃ ||

a(2)nugrahān maheśasya bhavaduḥkhasya bheṣajam || 1 ||

na karmaṇām anuṣṭhānair na dānais tapasāpi vā ||

kaiva(3)lyaṃ labhate martyaḥ kintu jñānena kevalam || 2 ||

rāmāya daṃḍakāraṇye pārvatīpatinā purā ||

yā pro(4)ktā śivagītākhyā guhyā[[d]]guhyatamā hi sā || 3 || (fol. 1v1–4)

End

ṛṣaya ūcuḥ ||

adyaprabhṛti na (!) sūta tvam ā(2)cāryya (!) pitā guruḥ ||

avidya⟨d⟩yā paraṃ pāraṃ yasmāt tārayitāsi naḥ ||

utpātakabrahmacāḍorggarīyān (!) ma(3)ntradaḥ pitā ||

tasmāt sutātmajaḥ tvattaḥ sahyo nānyo sti no guruḥ || (!)

ity uktvā prayayuḥ sarvva (!) sāyaṃ saṃ(4)dhyām upāsitum ||

stuvantaḥ sūtapūtran (!) te saṃtuṣṭā gautamītaṭaṃ || 68 || (fol. 45v 1–4)

«Sub-colophon:»

iti śrīpadmapurāṇe śivagītā(5)sūpaniṣatsu brahmavidyāyāṃ yogaśastre śivarāmasaṃvāde mokṣayogo nāma ṣoḍaśo ’dhyāyaḥ sa(6)māptaḥ ||  || ❁ || ❁ || ❁ || ❁ || (fol. 45vr4–6)

Microfilm Details

Reel No. A 101/6

Date of Filming not indicated

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 05-07-2005

Bibliography