A 1010-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1010/2
Title: Skandapurāṇa
Dimensions: 45.3 x 11.3 cm x 418 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/1593
Remarks: Kāśīkhaṇḍa, up to? adhy. 100; = E 1672/6


Reel No. A 1010-2

Inventory No. 67115

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 45.3 x 11.3 cm

Binding Hole

Folios 417

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 6/1593

Manuscript Features

Excerpts

Beginning

kāśidevyai(!) ||

bhūmiṣṭhāpi na pātrabhūstridivato py uccair adhaḥ sthāpitā,
yāvad bhā(!) bhuvi muktidā syur amṛtā yasyāṃ mṛtā jantavaḥ ||
yā nityaṃ trijagat pavitrataṭinī tīre suraiḥ sevyate
sā kāśītripurārirājanagarī pāpādayāyāj jagat ||
namas tasmai maheśāya, yasya sandhyātrayadbalāt(!) |
yātāyātaṃ prakurvvanti, trijagat patayo niśaṃ || (fol. 1v1–2)

End

etac chravaṇataḥ puṃsāṃ, sarvvatra vijayo bhavet |
saubhāgyaṃ vāpi sarvvatra, prāpnuyān nirmmalāśayaḥ |
yasya viśveśvaratuṣṭa, tasya tac chravaṇe matiḥ |
jāyate puṇyaṃ yuktasya, mahānirmmalacetasaḥ |
sarvveṣāṃ maṅgalānāñ ca, mahāmaṅgalam uttamaṃ |
gṛhe pi likhitaṃ pūjyaṃ, sarvamaṅgalasiddhaye || (fol. 417v5–6)

Colophon

iti śrīskandapurāṇe kāśikhaṇḍe anukramaṇikādhyāyo nāma śatatamo dhyāyaḥ samāptaḥ || 100 ||    || (fol. 417v6)

Microfilm Details

Reel No. A 1010/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography