A 1011-1(1) Setumāhātmya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1011/1
Title: Setumāhātmya
Dimensions: 32.8 x 12.1 cm x 168 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1950
Acc No.: NAK 6/1555
Remarks:

Reel No. A 1011/1(1)

Inventory No. 82156

Title Setumāhātmya

Remarks a part of the Skandaprāṇa

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.8 x 12.1 cm

Binding Hole

Folios 166

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation setu and in the lower right-hand margin under the word rāma

Scribe Veṇīdhara Śarmā

Date of Copying SAM 1950

Place of Deposit NAK

Accession No. 6/1555

Manuscript Features

This manuscript contains two texts:

  • Rāmahṛdaya, fols. 3–4 (exps. 2–3)
  • Skandapurāṇa Setumāhātmya, fols. 1–166 (exps. 4–172)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujaṃ ||    ||
prasannavadanaṃ dhyāyet sarvavighnopaśāṃtaye || 1 ||

naimiṣāraṇyanilaye ṛṣayaḥ śaunakādayaḥ ||
aṣṭāṃgayoganiratā brahmajñānaikatatparāḥ || 1 ||

mumukṣavo mahātmano nirmamābrahmavādinaḥ
dharmajñā anasūyāś ca satyavrataparāyaṇāḥ || 2 || (fol. 1v1–3)

End

paṭhatu śṛṇvaṃtu tathā śiṣyāṇāṃ pāṭhayaṃ tu ca ||
tac chrutvā vacanaṃ tasya teghrāhuvīram (!) ity api || 48 ||

tato vyāso pi sūtena śiṣyeṇa ca samanvitaḥ ||
anujñāpya munīn sarvā (!) kailāsaṃ parvataṃ yayau || 49 ||

ṛṣayo naimiṣāraṇyanilayā tuṣṭiṃ āgatā ||
pratyahaṃ setumāhātmya śṛṇvanti ca paṭhaṃti ca || 50 || (fol. 166r3–6)

Colophon

|| iti śrīskaṃdapurāṇe setumāhātmye dvipaṃ cāśattamo ʼdhyāyaḥ || 52 ||    || graṃthasaṃkhyā 4918 || ❁ ||    || ❁ || ❁ || liṣitam idaṃ pustakaṃ veṇidharaśarmaṇaḥ ||    ||

iti samvat 1950 sāla mārgasirṣavadi 14 roja4 śubhbham bhavtu sarvadā (fol. 166v6–7)

Microfilm Details

Reel No. A 1011/1

Date of Filming 16-05-1985

Exposures 173

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000