A 1011-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1011/2
Title: Skandapurāṇa
Dimensions: 34.3 x 14.4 cm x 31 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: VS 1891
Acc No.: NAK 6/857
Remarks: Brahmottarakhaṇḍa, up to? adhy.7 (pradoṣapūjāmahimā.); I 51/17


Reel No. A 1011/2

Inventory No. 67275

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; damaged

Size 34.3 x 14.4 cm

Binding Hole

Folios 31

Lines per Folio 12

Foliation

Place of Deposit NAK

Accession No. 6/857

Manuscript Features

Excerpts

Beginning

|| śrīgaṇādhipataye namaḥ ||    ||
gururevaṇāsiddhāya namaḥ ||
kāśīviśvanāthāya namaḥ ||

jyotirmātrasvarūpāya nirmalajñānarupiṇe ||
namaḥśivāya nityāya samastaguṇavṛttaye ||

ṛṣaya ucuḥ ||

ākhyātaṃ bhavatā sūtaviṣṇor māhātmyam uttamaṃ |
samastād ya haraṃ puṇyaṃ samāsena ś(!)cutaṃ vanaḥ | (fol. 1v1–3)

End

vismitās tamathe(!) nityuḥ pātālaṃ pannagālayaṃ ||
sanīyamānaḥ sahasā pannagibhir nṛpātmajaḥ ||
takṣakasya puraṃ ramyaṃ viveśa paramādbhutaṃ |
sopasmad(!) rājatanayo mahendrabhavanopamaṃ |
mahāratnaparibhrājan mayūkhaparidīpitaṃ |
vajravidrumavaiḍūrya(!) prāsādadaśanaṃ kulaṃ |
māṇikyagopurāhālaṃ(!) muktā.......... ||| (fol. 31v10–12)

Colophon

iti śrīskandapurāṇe brahmottarakhaṃḍe pradoṣapūjāmahimānuvarṇanaṃ nāma sasa(!)mo dhyāyaḥ || (fol. 29r12)

Microfilm Details

Reel No. A 1011/2

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000

Bibliography