A 1011-4 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1011/4
Title: Skandapurāṇa
Dimensions: 33 x 15.9 cm x 104 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/809
Remarks:


Reel No. A 1011/4

Inventory No. 119378

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 15.9 cm

Binding Hole

Folios 104

Lines per Folio 12

Foliation

Illustrations

Scribe

Date of Copying

Place of Copying

Place of Deposit NAK

Accession No. 6/809

Manuscript Features

Excerpts

Beginning

atha prathamakhaṃḍaparārddhaṃ prārabhyate ||    ||

oṃ namaḥ śivāya ||

ṛṣaya ucuḥ ||

agnitīrthaṃ tvayā proktaṃ brahmatīrthaṃ ca yatyuṇa (!) ||
natayoḥ kathitotpattir māhātmyaṃ ca mahāmane || 1 ||

tasyā (!) vistarato brūhi ekaikasya pṛthak pṛthak ||
na vayaṃ tṛptim āpannaḥ śṛṇvantas te girāmṛtaḥ || 2 ||

sūta uva (!) ||

atravaḥ kīrttayiṣyāmi kathāṃ pātakanāśinīṃ ||
agnitīrthasamudbhūtāṃ sarvasaukhyāvahāṃ śubhāṃ || 3 || (fol. 1v1–3)

End

rudrāt satyavatīputro yena vyāsaḥ supūjitaḥ ||
ekam apyakṣaraṃ yas tu guruśiṣyanivedayet || 41 ||

pṛthivyāṃ nāsti tadravyaṃ (!) yadatvā(!) anṛṇī bhavet ||
etat pavitram āyuṣyaṃ dhanyaṃ svatyayanaṃ mahat || 42 ||

yac chrutvāt sarvaduḥkhebhyo mucyate nātra saṃśayaḥ || (fol. 103v12–104r2)

Colophon

|| iti śrīskaṃda(!)º tṛtīº hāra. caturviṃśatisāhasre tīrthamāhātmye tripaṃcāśadadhikaśatatmo dhyāyaḥ || 153 ||    || prathamakhaṃḍaṃ samāptaṃ ||    || śubhm || (fol. 104r2–3)

Microfilm Details

Reel No. A 1011/4

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography