A 1011-5 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1011/5
Title: Skandapurāṇa
Dimensions: 32.5 x 15.8 cm x 169 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/807
Remarks:


Reel No. A 1011/5

Inventory No. 119376

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 15.8 cm

Binding Hole

Folios 169

Lines per Folio 12

Foliation

Illustrations

Scribe

Date of Copying

Place of Copying

Place of Deposit NAK

Accession No. 6/807

Manuscript Features

Excerpts

Beginning

atha nagarakhaṃḍasya dvitīyakhaṃḍa prārabhyate || 2 ||    ||

sūta uvāca ||

tathānye tatra tiṣṭhaṃti vasavau ṣṭau (!) dvijottamāḥ ||
sthānam ekaṃ samāśritya sarvadeva prapūjitāḥ || 1 ||

ekādaśā tathā rudrā ādityā dvādaśaiva tu ||
devavaidyo tathā cānyā vasvinau tatra saṃsthitau || 2 ||

devatā tatra tiṣṭhaṃti koṭikoṭipranāyakāḥ ||
ekaikā brahmaṇaśreṣṭhāḥ kalikālamayākulā (!) || 3 || (fol. 1r1–3)

End

gobhūhiraṇyavastrādyai bhojanai sarvakāmikaiḥ ||
aiyaṃ vaṃ bhaktisaṃyukta (!) śrutvā śāstram anuttamaṃ || 16 ||

pūjayed upadeśena śaivaṃ padam avāpnuyāt ||
purāṇaśravaṇād eva aneka bhavasaṃcita || 17 ||

pāpa praśamam āyāti sarvatīrthaṃ phalaṃ labhet || 18 || 985 || (fol. 165r6–8)

Colophon

iti skandapurāṇe tṛtīyaparichede (!) hāṭakeśvarakṣetramāhātmye nagarakhaṃḍe purāṇaśravaṇaphalaṃ nāma dvicatvāriṃśādhikadviśato ʼdhyāyaḥ || 242 || śubham || ❁ || śubhaṃ ||

graṃthasaṃkhyā 13500 śubhm (fol. 165r8–9)

Microfilm Details

Reel No. A 1011/5

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000

Bibliography