A 1012-3 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1012/3
Title: Skandapurāṇa
Dimensions: 32.3 x 16 cm x 94 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/814
Remarks:


Reel No. A 1012/3

Inventory No. 119373

Title Puruṣottamamāhātmya

Remarks The text is assigned to the utkalakaṇḍa of the Skandapurāṇa.

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 32.3 x 16 cm

Binding Hole

Folios 94

Lines per Folio 12

Foliation figures in both margins of the verso; Marginal title: skaºº utkaºº/ skaºº uºº

Place of Deposit NAK

Accession No. 6-814

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ○ ||
nārāyaṇaṃ namaskṛtya ... ||
taṃ vedaśāstrapariniṣṭhitaśuddhabuddhiṃ
carmāṃbaraṃ suramunīdra(!)nutaṃ kavīndraṃ ||
kṛṣṇātviṣaṃ kanakapiṃgajaṭākalāpaṃ
vyāsaṃ namāmi śirasā tilakaṃ munīnāṃ ||    ||
munaya ūcuḥ ||
bhagavan sarvaśāstrajña sarvatīrthamahattvavit ||
kathitaṃ ya[t] tvayā pūrvaṃ prastute tīrthakīrtane ||
puruṣottamākhyaṃ sumahatkṣetraṃ paramapāvanaṃ |
yatrāste dāravatanuḥ śrīśo mānuṣalīlayā || (fol. 1v1–4)

End

gāṃgaiḥ puṣkarajais toyair abhiṣekaphalaṃ labhet ||
dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ saṃtānavarddhanaṃ ||
svargapratiṣṭhāgaditaṃ sarvapāpāpanodanaṃ ||
etad rahasyam ā⟨yu⟩khyātaṃ purāṇeṣu sugopitaṃ ||
vaiṣṇavebhyo vinānyeṣu na ttu (!) vācyaṃ kadācana ||
kutarkopahatā ye ca duradhītaśrutāgamā ||
nāstikā dāṃbhikā nityaṃ paradoṣopadarśita (!) ||
avaiṣṇavā moghajīvās tebhyo gopyaṃ sadaiva hi || ○ || (fol. 94v2–5)

Colophon

iti śrīskaṃdapurāṇe caturāśītisāhasre hasre utkalakhṇḍe jaiminiṛṣisamvāde puruṣottamamāhātmye aṣṭacatvāriṃśo dhyāya⟪ḥ⟫ samāptam ||    || 48 ||    ||
śubha astu sarvadā || ❁ || śubhm || (fol. 94v5–6)

Microfilm Details

Reel No. A 1012/3

Date of Filming 16-05-85

Exposures 140

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by DA

Date 18-02-2003