A 1013-5 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1013/5
Title: Rāmāyaṇa
Dimensions: 30.3 x 10.3 cm x 95 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 6/1607
Remarks:


Reel No. A 1013-5

Inventory No. 57421

Title Rāmāyaṇa

Remarks

Author

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.3 x 10.3 cm

Binding Hole

Folios 95

Lines per Folio 9

Foliation

Place of Deposit NAK

Accession No. 6/1607

Manuscript Features

Excerpts

Beginning

2 oṃ namaḥ śrīrāmacandrāya namaḥ ||    ||

tau tu dṛṣṭvā mahātmānau, bhrātarau rāmalakṣmaṇau |
sugrīvaḥ paramo dvignaḥ sarvver anucaraiḥ saha ||
cintayāmi paritātmā niścitya girilaṃghanaṃ |
varāyudhadharau vīrau, sugrīvaḥ pravagādhipaḥ |
na sa cakre manasthātuṃ vīkṣyamāṇau mahāvalau |
udvignahṛdayaḥ sarvvā diśaḥ samavalokayan || (fol. 1v1–3)

End

samantāc cintayiṣyāmo, laṃghanaṃ vai mahodadheḥ ||
tatas tatheti pravadantam aṅgadaṃ,
praharṣayuktā hy avadan mahāvalāḥ |
sa cānvito jñātivelanasatvaro
jagāma gṛdhaniveditāṃ giriṃ ||
atha pavana samānavikramāḥ
plagavarāḥ paripūrṇamānasāḥ |
tvaritam abhimukhā(!)diśaṃ yayus te,
kṛtamatayaḥ pitṛpatirājarakṣitāṃ || (fol. 95v2–4)

Colophon

|| ity ārṣe rāmāyaṇe kiṣkindhyā(!) kāṇḍe sampātigamano nāma sarggaḥ || kiṣkindhyā(!)kāṇḍasamāptaḥ || 63 ||    ||
ataḥ paraṃ sundarakāṇḍaḥ || saṃvat 921 ||
phālguṇaśuklapañcamyāṃ some pūrṇṇīkṛtā pustī(!) ||    ||
śubha || śrīrāmaprīṇātv anena ||    || (fol. 95v4–6)

Microfilm Details

Reel No. A 1013/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000

Bibliography