A 1014-5 Praśastiratna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1014/5
Title: Praśastiratna
Dimensions: 24 x 9.9 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 943
Acc No.: NAK 6/244
Remarks:

Reel No. A 1014-5

Title Praśastiratna

Author Rāmabhadra

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 9.9 cm

Folios 15

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra.ra. and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚS 1745, VS 1880 and NS 943

Place of Deposit NAK

Accession No. 6/244

Manuscript Features

At the end of the text, in the concluding stanza (see the excerpts), the date of the composing of the work itself is mentioned, namely ŚS 1701.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || 

śrīsarasvatyai namaḥ ||  || 

gurulokanivāsāya śrīguru⟪‥⟫[[gu]]rvanugrahāt || 
ciṃtaye gurubhaktyāhaṃ jihīrṣur vipado gurū(!) || 1 || 
ṣad guroḥ svāminaḥ pañca dve bhṛtye dviguṇā ripau || 
śrīśabdānāṃ trayaṃ mitre hy ekaikaṃ putrabhāryayoḥ || 2 || 
pitur daśaguṇaṃ(!) mātā gauraveṇātiricyate || 
ity abhidhānān mātary api ṣaṭ śriyaḥ || (fol. 1v1–4)

End

turuṣkaṃ prati sarveṣāṃ || ||

svasti †śrīmajjayāvataṃsitapratāpābhibhūta(dvipat)kulaśirau(!)maṇidīptajyotiradikoj(!)va-litanakhadīptisaṃkudvākhilaparicitābhiprāyaprajoddhāradharmaprasarpadyaśaḥ-stomasomaprakāśaprākāśitaprakāśitavyeṣu† 68 || ||

svabhāvoktipraśastābhiḥ praśastaṃ ca praśastibhiḥ ||
praśastiratnaṃ keśānāṃ kavīnāṃ prītaye [ʼ]stv adaḥ || 1 ||

śake dharaṇikhāga[[1701]]bhūparimite śucau māsi bhe
samīraṇasure site haritithījyavārānvite |
†giri(!)śacaraṇāṃbubhūśrayaṇasārthakālo pi yaḥ†
praśastiparikalpanāṃ sukṛtirāmabhadraḥ kṛ[[tī]] || 2 ||  || (fol. 15r1–7)

Colophon

iti śrīmadvijakulatilakakaruṇākaropādhyāyasutakavirāmabha[[dra]]kṛtaṃ kavī(!) prītidaṃ praśastiratnākhyaṃ kāvyaṃ samāptīṅ gatam ||     || śrīśāke 1745 śrīsamvat 1880 nepālī samvat 943 bhādraśuklapakṣaṣaṣṭhībudhavāsare || visāṣā(!)nakṣatre || vaidhṛtiyoge || likhitaṃ idaṃ pustakaṃ || śubham astu sarvadā || || 

śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ śubham (fol. 15r7–15v3)

Microfilm Details

Reel No. A 1014/5

Date of Filming 21-05-1985

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 13v–14r

Catalogued by BK/RK

Date 24-05-2008