A 1014-8 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1014/8
Title: Mahābhārata
Dimensions: 38 x 16.5 cm x 309 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/833
Remarks: Ādiparvan w. comm. by Nīlakaṇṭha; A 1014/8, A 1015/21, A 1015/23, A 1016/4, A 1016/6, A 1014/9–A 1015/1, A 1015/3, A 1015/11, A 1015/14, A 1015/6, A 1015/4, A 1015/8, A 1015/10, A 1015/15, A 1015/16, and A 1015/18 form a series


Reel No. A 1014-8 Inventory No. 31029

Title Mahābhārata and Bhāratabhāvadīpa

Remarks The text covered is Ādiparvan and a commentary on it.

Author attributed to Vyāsa, Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folio: 174

Size 38.0 x 16.5 cm

Folios 309

Lines per Folio 9–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. a. pa. or bhārata. a. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/833

Manuscript Features

The folio number 132 has been assigned twice to two successive folios.

After the colophon of the text, two folios appear containing the Padakharpaṭakāvya by Kālidāsa.

iti kālidāsakṛtaṃ padakharpaṭakāvyam śubham

….

Excerpts

«Beginning of the root text:»

oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

oṃ namo bhagavate vāsudevāya ||

oṃ namaḥ pitāmahāya ||

oṃ namaḥ prajāpatibhyaḥ |

oṃ namaḥ kṛṣṇadvaipāyanāya ||

oṃ namaḥ sarvavighnavināyakebhyaḥ ||

lomaharṣaṇaputra ugraśravāḥ sautiḥ paurāṇiko naimiṣāraṇye || śaunakasya kulapater dvādaśavārṣike satre || 1 ||

sukhāsīnān abhyagacchad brahmarṣīn saṃśitavratān ||

vinayāvanato bhūtvā kadācit sūtanaṃdanaḥ || 2 || (fol. 2r6, 3r10–11 and 3v4)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

śrīgurave namaḥ ||

śrīsarasvatyai namaḥ ||

yaṃ vaktraṃ mukurā iveṃdriyamanomāyāḥ parāg dṛśyatāṃ

ninyus tatsthavisā(!)dināpi ca virāṭ sūtreśabhāvaṃ gatam || 

taṃ pratyagdṛgadṛśyamakṣaram aṇuṃ tyaktopanetratrayāḥ

śrīgopālam upāsmahe śrutiśiro vaṃśīravair darśitam || 1 ||

iha khalu bhagavān pārāśaryaḥ paramakāruṇiko maṃdamadhyamamatīn anugṛ(!)hītuṃ caturdaśavidyāsthānarahasyānekatra pradidarśayiṣur mahābhāratākhyam itihāsaṃ praṇeṣyan prāripsitasya graṃthasya niṣpratyūhaparipūraṇāya pracayagamanāya ca kṛtaṃ maṃgalaṃ śiṣyaśikṣāyai ślokarūpeṇa nibadhnann arthāt tatra †prekṣāvatpratyaṃgam† abhidheyādi darśayati || nārāyaṇam iti || naro vidyāvi(!)cchinnaṃ caitanyaṃ jīvaḥ tena viṣayīkṛteʼ navacchinnacaitannarūpe brahmaṇi śuktau rajatavat kalpitaṃ carācaram apśabdavācyaṃ (nāraṃ) tad eva ayanaṃ śuktīdam aṃśasya rajatam iva praveśasthānaṃ yasya sa nārāyaṇaḥ | (sva)smin jīvakalpitasya prapaṃcasya sattāsphūrttipradatvena kāraṇībhūta ity arthaḥ (fol. 1v1–2 and 1v8–11)

«End of the root text:»

yuvābhyāṃ puruṣāgrābhyāṃ tarpito[ʼ]smi yathā sukham ||

anujānāmi vāṃ vīrau carataṃ yatra vāṃchitam || 17 ||

evaṃ tau samanujñātau pāvakena mahātmanā || 

arjuno vāsudevaś ca dānavaś ca mayas tathā || 18 || 

parikramya tataḥ sarve trayo[ʼ]pi bharatarṣabha || 

ramaṇīye nadīkūle sahitāḥ samupāviśan || 19 ||  || (fol. 309r9–11)

«End of the commentary:»

bhūtaṃ jaritāyām apatyaṃ bhāvyarthe tvayi janayitavyeʼpatye || 15 || 16 ||

jaritānāmataḥ jarā saṃjātāsyā jaritā sarvendriyavyākulā(yāḥ) || 25 || … yuṣmākaṃ || 1 || mātur dharmajñatāṃ (vadhaḥ) | mātuḥ yuṣmatsaṃbaṃdhitam ādharmajñatāṃ yuṣmadīyaṃ paramadharmajñānaṃ mātur astīti vijñāyety arthaḥ || 2 || brahmatadvṛttāṃtaṃ (‥) siddham || 3 || 5 || 6 | 16 || carataṃ yatra vāṃchitam ity anenāpratihatagatitvaṃ dvayor api dattaṃ mayety arthaḥ || 17 || 19 || (fol. 308r14 and 308v13–309r1)

«Colophon of the root text:»

iti śrīmahābhārate satasāhasryāṃ saṃhitāyāṃ vaiyāśi(!)kyāṃ ādiparvaṇi khāṃḍavadāha ādiparva ca samāptam || || śubham || || rāmaḥ | (fol. 309r11–12)

«Colophon of the commentary:»

iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturddharavaṃśāvataṃsa-goviṃdasūrisūnoḥ śrīnīlakaṃṭhasya kṛtau bhāratabhāvadīpe ādiparvaṇi khāṃḍavadāhārthaprakāśaḥ samāpto bhāvadīpaḥ || ||

śrīkṛṣṇāya namaḥ || || (fol. 309r1 and 12)

Microfilm Details

Reel No. A 1014/8

Date of Filming 21-05-1985

Exposures 320

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 11v–12r, 139v–140r, 147v–148r, 221v–222r, 264v–266r and 272v–273r

Catalogued by BK/RK

Date 28-04-2008

Bibliography