A 1014-9 to A 1015-1 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1014/9
Title: Mahābhārata
Dimensions: 37.7 x 16.3 cm x 138 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/856
Remarks: Karṇaparvan w. comm. by Nīlakaṇṭha; A 1014/8, A 1015/21, A 1015/23, A 1016/4, A 1016/6, A 1014/9–A 1015/1, A 1015/3, A 1015/11, A 1015/14, A 1015/6, A 1015/4, A 1015/8, A 1015/10, A 1015/15, A 1015/16, and A 1015/18 form a series; continues to A 1015/1


Reel No. A 1014-9 to A 1015-1

Inventory No. 31035

Title Mahābhārata Karṇaparva saṭīka

Remarks

Author

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 38.0 x 16.0 cm

Binding Hole

Folios 138

Lines per Folio 14

Foliation figures in the both margins of the verso under the abbreviation bhā.ka.ṭī.

Place of Deposit NAK

Accession No. 6/856

Manuscript Features

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ

nārāyaṇaṃ namastya(!)tya naraṃ caiva narottamaṃ
devīṃ sarasvatīṃ caiva tato jayam udīrayet1

vaiśaṃpāyana uvāca

tato droṇe hate rājan duryodhanamukhā nṛpāḥ
bhṛśam udvignamanaso droṇaputram upāgaman 2

te droṇam anuśocaṃtaḥ kaśmalābhihataujasaḥ
paryupāsaṃta śokārttās tataḥ śāradvatīsutaṃ

te muhūrttaṃ samāśvāsya hetubhiḥ śāstrasaṃmitaiḥ
rātryāgame mahīpālāḥ svāni veśmāni bhejire 4 ||

śrīguhyeśvarīdevyai namaḥ ||    || (fol. 1v4–7)

Beginning of the commentary

śrīgaṇeśāya namaḥ

naranārāyaṇau natvā prācīnācāryavartmanā
karṇaparvārthavidyotī bhāvadīpo vitanyate 1

nanu virāṭādiparvacatuṣṭayatātparyaṃ krameṇārthalabdhānām arthaḥ … evam adharmānartha(!) adharmābhāsānarthābhāsau ca nirūpaṇīyau hānāya copādānāya ca tadartham uttaragraṃthaḥ kāmamokṣayoḥ prāg āvaśyakaḥ tatra vīrebhyaḥ kārpaṭikamārgam upadiśataḥ(!) na satyavadanaṃ dharmābhāsaḥ evaṃ avicārya (ghrā)ṇacakṣuṣaṃ rākṣasaṃ prato(!) vyādhasyāhiṃsanam adharmābhāsaḥ (fol. 1v1, 3 and 8–9)

End

duḥśāsana vadyaḥ vṛsa (!) senādi vadhaḥ karṇārjunayordvairthaṃ (!) divyāstra yuddhaṃ kirīṭaharaṇaṃ cakragramanaṃ (!) karṇa vāsudeva saṃvādaḥ karṇavadhaḥ śalyapalāyanaṃ kaurava palāyane śiviragamanaṃ yudhiṣṭhira harṣaḥ iti vṛttāṃtāḥ (fol. 138v10–11)

Colophon

iti nailakaṃṭhīye (!) bhārata bhāvadīpe karṇaparvaprakāśaḥ || śubhamastu śrīḥ ||    || (fol. 138v11)

Sub–colophon

iti śrīmahābhārate śatasāhastryāṃ saṃhitāyāṃ vaiyāsikyāṃ karṇaparva samāptamiti || śubhamastu || (fol. 138v6–7)

Microfilm Details

Reel No. A 1014/9 to A 1051/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 30-09-2005

Bibliography