A 1015-12 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1015/12
Title: Mahābhārata
Dimensions: 34.1 x 8 cm x 29 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/1574
Remarks: Sauptikaparvan; E 244/23


Reel No. A 1015-12 Inventory No. 31344

Title Mahābhārata-Sauptikaparva

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 33.0 x 8.0 cm

Folios 29

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1574

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya || 

nārāyaṇaṃ namas kṛtya, narañ caiva narottamaṃ || 

devīṃ sarasvatīñ caiva, tato jayam udīrayet || 

sañjaya uvāca || 

tataste sahitā (2) vīrāḥ prayātā dakṣiṇamukhāḥ

upāstamanavelāyāṃ, śivirobhyāsamagatāḥ (!) || 

vimucya †nāhāṃ† stvaritā, bhītāḥ samabhavan tadā || 

gahanandeśam āsā(3)dya pracchannāni vasanti te || (fol. 1v1–3)

End

pratyūṣakāle śokārttaḥ prādravaṃ nagaraṃ prati || 

evam eṣa kṣayo vṛttoḥ (!) kurupāṇḍavasenayoḥ || 

ghoro viśasano raudro rājan durmmantrite(2)na ca || 

tava putre gate svargaṃ śokārttasya manānagha || 

ṛṣidattaṃ pranaṣṭaṃ tad divyadarśitvam adya vai || 

|| vaiśamyāyana uvāca || 

iti śrutvā ca (3) nṛpatiḥ putrasya nidhanas (!) tadā || 

niśvasya dīrgham uṣṇañ ca punaś citāparo (!) bhavet (!) || (fol. 29r1–3)

Colophon

|| iti śrīmahābhārate vaiyāsikyāṃ śatasāhasyāṃ saṃhitāyāṃ sauptikaṃparvva (!) samāptam iti || || śubham astu || śrīkṛṣṇāya namo (!) || (fol. 29r3–4)

Microfilm Details

Reel No. A 1015/12

Date of Filming 22-05-1985

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by MS

Date 15-01-2007

Bibliography