A 1015-14 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1015/14
Title: Mahābhārata
Dimensions: 40.7 x 16.3 cm x 8 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/845
Remarks: Sauptikaparvan w. comm. by Nīlakaṇṭha; A 1014/8, A 1015/21, A 1015/23, A 1016/4, A 1016/6, A 1014/9–A 1015/1, A 1015/3, A 1015/11, A 1015/14, A 1015/6, A 1015/4, A 1015/8, A 1015/10, A 1015/15, A 1015/16, and A 1015/18 form a series


Reel No. A 1015-14 Inventory No. 31038

Title Mahābhārata-aiṣīkaparva and Bhāratabhāvārthaprakāśa

Author Vyāsa and Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 40.7 x 16.3 cm

Folios 8

Lines per Folio 11–12

Foliation figures in the upper left-hand margin under the abbreviation bhā.ai.pa and in the lower right-hand margin under the word rāmaḥ on the verso

Date of Copying SAM 1887

Place of Deposit NAK

Accession No. 6/845

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ caiva tato jayam udīrayet 1

vaiśaṃpāyana uvāca

tasyāṃ rātryāṃ vyatītāyāṃ dhṛṣṭadyumnasya sārathiḥ

saṣaṃsa (!) dharmarājāya sauptike kadanaṃ kṛtaṃ 1

sūta uvāca

draupadeyā hatā rājan drupadasyātmajaiḥ saha

prayātā niśi viśvastāḥ svaṃtaḥ śibire svake 2

kṛtavarmanṛśaṃsena gautamena ⟪cha⟫[[kṛ]]peṇa ca

aśvatthāmnā ca pāpena hataṃ vaḥ śibiraṃ niśi 3 (fol. 1v2–4)

 

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ

jayena harṣavatām anupadam eva śokabhayaṃ pravarttate iti darśayan aisikaṃ (!) ārabhate tasyām iti 1 6 atikramya dhairyamaryādāṃ tyaktvā patanaṃ 7 anye śatravaḥ jyamānāḥ jitānāṃ jayatā parājayaḥ phalato [ʼ]bhūd iti mahad āścaryam ity arthaḥ 10 15 (fol. 1v1–12)

«End of the root text:»

tataḥ sustham idaṃ sarvaṃ babhūva punar eva hi

sarvāṇi ca havīṃṣy asya devā bhāgam akalpayan

tasmin kruddhe [ʼ]bhavat sarvam asusthaṃ bhuvanaṃ prabho

prasanne ca punaḥ susthaṃ prasanno [ʼ]sya ca vīryavān

tatas te nihatāḥ sarve tava putrā mahārathāḥ

anye ca bahavaḥ śūrāḥ pāṃcālasya padānugāḥ 25

na tan manasi karttavyaṃ na ca tad drauṇinā kṛtaṃ

mahādevaprasādena kuru kāryam anaṃtaraṃ 26 (fol. 8r3–4)

«End of the commentary:»

sarvāṇi havīṃṣi sarvāṇi karmāṇi iśvarārpitāny (!) eva kurvann ity arthaḥ 23 24 25 phalitam āha na tad iti iśvarasya (!) vaśe sarvam iti jñātvā śokaṃ mārṣīr (!) iti bhāvaḥ 23 (fol. 8r1)

«Colophon of the root text:»

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ sauptikaiṣīkaṃ parva samāptaṃ śubham astu || śrīkṛṣṇāya 

aśvanāgakaribhūmitavarṣe

(caikamo [ʼ]śvayuji māsi kararkṣe ||

pakṣatau śanidine hi samāptaṃ

lekhanena khalu sauptikaparva || 1 || (fol. 8r4–8v1)

«Colophon of the commentary:»

iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturddharavaṃśāvataṃsagoviṃdasūrisūnor nīlakaṃṭhasya kṛtau bhāratabhāvārthaprakāśe śrīmatsauptike parvaṇi aiṣīkaparva samāptaṃ śubham astu nārāyaṇābhyān  namaḥ śrī śrī śrī (!) (fol. 8r1–5)

Microfilm Details

Reel No. A 1015/14

Date of Filming 22-05-1985

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 7v and 8v

Catalogued by BK

Date 06-06-2007

Bibliograph