A 1015-16 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1015/16
Title: Mahābhārata
Dimensions: 41.7 x 16.5 cm x 3 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/854
Remarks: Prāsthānikaparvan w. comm. by Nīlakaṇṭha; A 1014/8, A 1015/21, A 1015/23, A 1016/4, A 1016/6, A 1014/9–A 1015/1, A 1015/3, A 1015/11, A 1015/14, A 1015/6, A 1015/4, A 1015/8, A 1015/10, A 1015/15, A 1015/16, and A 1015/18 form a series


Reel No. A 1015-16 Inventory No. 31044

Title Mahābhārataprasthānikaparvasaṭīka

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 41.0 x 16.0 cm

Folios 3

Lines per Folio 15

Foliation figures in the upper left-hand margin under the abbreviation bhā.mahā.ṭī. and in the lowre right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 6/854

Manuscript Features

The text runs form the very beginning up to the end of the tṛtīyo ʼdhyāyaḥ.

Excerpts

«Beginning of the root text:»

oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ caiva tato jayam udīrayet 1

janamejaya uvāca

evaṃ vṛṣṇyaṃdhakakule śrutvā mauśalam āhavaṃ

pāṃḍavāḥ kim akurvaṃta<ref name="ftn1">Akurvanta for akurvan or akurvata</ref> tathā kṛṣṇe divaṃ gate1

vaiśaṃpāºº

śrutvaivaṃ kauravo rājā vṛṣṇīnāṃ kadanaṃ mahat

prasthāne matim ādhāya vākyam arjunam abravīt 2

kālaḥ pacati bhūtāni sarvāṇy eva mahāmate

kālapāśam ahaṃ manye tvam api draṣṭum arhasi 3

ityuktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan

anvapasyata tadvākyaṃ bhrātur jyeṣṭhasya dhīmataḥ 4

arjunasya mataṃ jñātvā bhīmaseno yamau tathā

anvapadyaṃta tadvākyaṃ yad uktaṃ savyasācinā (fol. 1v3–5)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ

kṛtakṛtyānāṃ duḥsahaduḥkha(prāptānāṃ) mahāprasthānādinā upāyena dehatyāgo yukta iti pāṇḍavā (vareṇe) pradarśayan mahāprasthānikaṃ parvārabhate (ma)/// svargatim ativadhakān doṣāṃś ca darśayati, saṃkṣepeṇa evaṃ vṛṣṇyaṃdhakakule ityādinā 1 prasthāne svar gaṃtuṃ gṛhān niḥmaṇo (!) 2 pāśaṃ tatkṛtam ākarṣamaraṇam iti yāvat tad ahaṃ manye aṃgīkaromi tvam apy etat draṣṭuṃ ālocituṃ 3 kālaḥ kākaḥ kāka iti nityārthe dvatvaṃ, aparihāryaḥ kālo mṛtyuḥ  (fol. 1v1–2)

End

tairvinānotsahe devastu mihadaityānivarhaṇa

gaṃtumichāmi tatrāhaṃ yatra me bhrātaraugatāḥ 36

yatra sā vṛhatī śyāmā vuddhisatvaguṇānitā

draupadī yoṣitāṃ śreṣṭhā yatra caivagatā mama37 (fol. 3r5–16)

Colophon

iti śrīmahābhārate śatasāhastryāṃ saṃhitāyāṃ vaiyāśikyāṃ mahāprasthānikaparvaṇi tṛtīyo dhyāyaḥ 3 || || || || || || || || (fol. 3r16)

Microfilm Details

Reel No. A 1015/16

Date of Filming 22-05-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-07-2007

Bibliography


<references/>