A 1015-17 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1015/17
Title: Mahābhārata
Dimensions: 29 x 13 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 979
Acc No.: NAK 6/951
Remarks: Svargārohaṇaparvan


Reel No. A 1015-17 Inventory No. 31470

Title Mahābhāratasvargārohaṇaparva

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 29.0 x 13.0 cm

Folios 14

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation sva. pa. And in the lower right-hand margin under the word rāmaḥ on the verso 

Date of Copying SAM 979

Place of Deposit NAK

Accession No. 6/951

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||  || 

nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ || 

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||  || 

janamejaya uvāca || 

svarggaṃ triviṣṭapaṃ prāpya mama pūrvvapitāmahāḥ || 

pāṇḍavā dhārttarāṣṭrāś ca kāni sthānāni bhejire || 2 ||

etad icchāmy ahaṃ śrotuṃ sarvvavic cāsi me mataḥ || 

maharṣiṇāʼbhyanujñāto vyāsenādbhutakarmmaṇā || 3 || ||

vaiśampāyana uvāca ||

svarggaṃ triviṣṭapaṃ prāpya tava pūrvapitāmahāḥ ||

yudhiṣṭhiraprabhṛtayo yad akurvanta (!) tac chṛṇu || 4 || (fol. 1v1–5)

 

End

śṛṇoti śrāvayed vāʼpi satatañ caiva yo naraḥ || 

sarvvapāpavinirmukto vaiṣṇavaṃ padam āpnuyāt || 98 || 

pitṝn uddharate sarvvān ekādaśasamudbhavān || 

ātmānaṃ sasutañ caiva striyañ ca bharatarṣabha || 99 || 

daśāṃśaś caiva homo pi karttavyoʼtra narādhipa || 

idaṃ mayā tavāgre ca proktaṃ sarvaṃ nararṣabha || 100 ||    || (fol. 13v11–14r3)

Colophon

 iti śrīmahābhārate svarggārohaṇaparvvaṇi sarvvaparvvānukīrttane ṣaṣṭho [ʼ] dhyāyaḥ || 6 || || samāptaś cedaṃ svarggārohaṇikaparvva ||  || saṃvat 979 āśvina vadi 30 lakṣmīpūjādine sampūrṇam ||  || atra vyāsoktādhyāyaślokasaṃkhyānyūnādhikyañ cel lipikarapramādāt tad bodhyam ||  || śubham || || (fol. 14r3–5)

Microfilm Details

Reel No. A 1015/17

Date of Filming 22-05-1985

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-06-2007

Bibliography