A 1015-21 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1015/21
Title: Mahābhārata
Dimensions: 38 x 15.7 cm x 68 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/849
Remarks: Sabhāparvan w. comm. by Nīlakaṇṭha; A 1014/8, A 1015/21, A 1015/23, A 1016/4, A 1016/6, A 1014/9–A 1015/1, A 1015/3, A 1015/11, A 1015/14, A 1015/6, A 1015/4, A 1015/8, A 1015/10, A 1015/15, A 1015/16, and A 1015/18 form a series


Reel No. A 1015-21 Inventory No. 31030

Title Mahābhāratasabhāparvasaṭīka

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 37.0 x 16.0 cm

Folios 68

Lines per Folio 16

Foliation figures in the both margins of the verso under the abbreviation bhā.ma.ṭī.

Place of Deposit NAK

Accession No. NAK

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīḥ || || 

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam || 

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 || 

vaiśaṃpāyana uvāca ||

 

tato [ʼ]bravīn mayaḥ pārthaṃ vāsudevasya sannidhau || 

prāṃjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ || 1 ||

maya uvāca ||

asmāt kṛṣṇāt susaṃrabdhāt pāvakād yad didhakṣataḥ ||

tvayā trāto [ʼ]smi kaunteya brūhi kiṃ karavāṇi te || 2 ||

arjuna uvāca ||

kṛtam eva tvayā sarvaṃ svasti te [ʼ]stu mahāsura ||

prītimān bhava me nityaṃ prītimaṃto vayaṃ ca te || 3 || (fol. 1v6–8)

«Beginning of the commentary:»

svasti śrīgaṇeśāya namaḥ || || 

bījāṃkuradrumasameśvarasūtraviśvān

mokṣāya ciṃtayata yūyam abhedabudhyā (!) ||

dāsyāya bījaśatagarbhaphalābham ekaṃ

gopālam eva kalayāma<ref name="ftn1">Must be loṭ otherwise it must has hadvisargaḥ</ref> jagannidānaṃ || 1 ||

jīve bhujiḥ svaparasṛṣṭavapuryuje ca

yatreśatāparadhiyā nijamāyayā vā ||

sṛṣṭair upādhibhir asaṃga(citāvapīṣṭā)

tasmin mamāstu ratir ātmani lakṣmaṇārye || 2 ||

praṇamya nārāyaṇatīrthavaryān

dhīreśamīśrāṃś ca (hamīś ca hamīrapuryān) ||

prācāṃ gurūṇāṃ hṛdayānurūpaṃ

kurmaḥ sabhāparvaṇi bhāvadīpam || 3 ||

tatra pūrvasmin parvaṇi aṃte śā///⁅kā⁆jñānabalād eva vahnimukhād vimuktā ity evaṃ tac ca jñānaṃ bhagavadbhaktibalād eva labhyate iti pratipādanāyedaṃ sabhāparva ārabhyate | tatra bhaktāv api rucyutpādanārthaṃ bhaktiba///va pāṃḍavānāṃ divyasabhālābhādyaiśvaryadveṣaṇāpi bhagavaddhyānaṃ bhagavatsāyujyaprāpakam iti śiśupālanirṇayena dhyānamāhātmyaṃ niraparādhiṣv api pāṃḍaveṣu abhaktā (fol. 1v1–5)

«End of the root text:»

agnihotrāṇi sāyāhne na cāhūyaṃta sarvaśaḥ || 

brāhmaṇāḥ kupitāś cāsan draupadyāḥ parikarṣaṇe || 21 || 

āsīn niṣṭānako ghoro nirgātaś ca mahān abhūt || 

diva uktāś cāpateta rāhuś cārkam upāgrasat || 22 ||  || || || || || (fol. 68v14–15)

«End of the commentary:»

katipayānām evāsya jīvanaṃ bhaviṣyatīty arthaḥ || 18 || 20 || 21 || niṣṭānakaḥ | pralayaduṃdubhiś caṃḍavāta ity arthaḥ | niṣṭhānaka iti pāṭhe [ʼ]pi sa evārthaḥ | nirghātaḥ vajraśabdaḥ || 22 || || || || || || || || || || || (fol. 68v 1–16)

Colophon

Microfilm Details

Reel No. A 1015/21

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 30-09-2005

Bibliography


<references/>